SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तिस्त्रेपणीयः ५५० चरक संहिता | युक्तिश्चषा पड़ धातुसमुदायाद गर्भजन्म, कत्तु करणसंयोगात् क्रिया, कृतस्य कर्मणः फलं नाकृतस्य नाकरोत्पत्तिवीजात् । कर्मसदृशं फलं नान्यस्माद्वीजादन्यस्त्रोत्पत्तिरिति युक्तिः ॥ ११।१२ ॥ भविष्यतीति वीजात् फलं भविष्यदप्यनुमीयते । यतः फलञ्च वीजादनुमीयते । इत्यनुमानेनापि पुनर्भवोऽस्तीत्युपलभ्यते । अत्रानुमाने युक्तिश्या पद्धातुसंयोगादर्भजन्म पञ्चमहाभूतशरीरिसमवायादेव चेतनस्य जन्म । न तु पञ्चमहाभूतमात्राद्विनात्मानमिति युक्तिः । नहि पड्यासंयोगः कथं स्यादिति ? अत आह— कत्तु करणसंयोगात् क्रिया भवति । यथा काष्ठाग्निजलादिकत्तसंयोगात् पाकादिक्रिया भवति ! तथा कर्त्ता परलोकस्थ आत्मा, करणं तस्य दैवम्, तन्नियमादिह स्त्रीपुरुषवीजसंयोगः क्षेत्रे गर्भाशये, aaaaaक्रमणमात्मनः, ततो जन्म | यच कम् पूर्वदेहे कृतं तस्यैतत् फलम् न वकृतस्य कम्मणः फलमस्ति । यथा नाक रोत्पत्तिरवीजात् वीजादेवाड, रोत्पत्तिः, तथा कृतादेव कम्मणः फलं शुभशुभं वोत्पते । कम्स फलं यत्फलकं यत् कम्पं तत् फलं तस्मादेव कणः स्यात् न त्वन्यस्मात् कर्म्मणोऽन्यत् फलं स्यात् । यथा नान्यस्माद्वीजादन्यस्योत्पत्तिः स्यात् न हि जम्बूवीजादाम्रस्योत्पत्तिरिति युक्तिः । तस्मादस्त्यात्मा नित्यः संसारी कर्त्ता चैतन्यहेतुः अस्ति च कम्म शुभाशुभं यत् फलति अस्ति कम्फलं येन तस्य फलं भोक्तुं पुनरिह जायते : तस्मादस्ति पुनर्भव इति ।। ११।१२ ।। S सङ्गपाद व्युत्पादितमेव इतश्चेतीह जन्मनि कृतात् कर्म्मणः अन्यदिति भाविजन्मान्तरं भविष्यतीत्यनुमीयत इति सम्बन्धः । कमी इत्याह फलादित्यादि । फलातू फलसदृशापत्यदर्शनात वीजं पूर्वजन्मकृतं कर्णादि कारणमनुमीयते तथा फलञ्च भाविजन्मान्तरसुखदुःखादिवीजादिह जन्मकृतात् कर्म्मणोऽनुमीयते इति योजना । तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति युक्तिश्चैषेत्यादि । पद्मातुसमुदायाद्गर्भजन्मेति बढ़ता आत्मसम्बन्धमन्तरा चेतना गर्भस्य नोत्पद्यते, आत्मा च परलोकसम्बन्ध एवेति परलोका युक्तिरुपदश्यते । कर्त्तकरण-संप्रयोगात् क्रियेति आत्मानं कर्त्तारं विना क्रिया परिदृश्यमाना योगादिलक्षणा न भवतीति । आत्मन अहं दर्शयति- कृतस्येत्यादिनाऽवीजादित्यन्तेन, परिदृश्यमानदास्यैश्वय्र्यादिफलेन जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति, कर्म्मसदृशं फलमिति पूर्वकृनशुभकर्मणः शुभ पुत्रधनादिफलम् अत्र दृष्टान्तमाह नान्येत्यादि । नान्यवीजात् शालिवीजादन्यस्य यवाङ्क ुरस्योत्पत्ति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy