SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४८ चरक-संहिता। । तिमेपणीयः सामान्ये * फावशेषः । मेधा कचित कचित् कर्मण्यमेधा। देहभेदान्नात्मा भिद्यते। भवत्येवैप इति ऊ देहभेदादिति । तस्मादस्त्यात्मा नित्यः संसारी चैतन्यहेतुः। तस्मादस्ति प्रेत्यभाव इति । तत्राहुः पुनर्भवो नास्तीति वादिनः..."अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम्”। यथा खल्वयोऽभ्यासमन्तरेणायस्कान्तमुपसर्पति एवमभ्यासमन्तरेण वालो जातमात्र स्तन्यमभिलपति। किमिदमयसोऽयस्कान्ताभिसर्पणं निनिमित्तम्, अथ निमित्तादिति ? तत्राह निनिमित्तं तावदिति चेत् ? न ; अन्यत्र प्रवृत्त्यभावात्। यद्ययसोऽयस्कान्ताभिसर्पणं निनिमित्तं स्यात् तदा लोप्ट्रादयोऽप्ययस्कान्तमुपसपेयुः। न जातपसपन्ति । तत्र नियमे कारणमस्तीति । अथ तहि निमित्तात् ? तच्च निमित्तं केनोपलभ्यत इति ? तत्रोच्यते---क्रियालिङ्गः क्रियाहेतुः क्रियानियमलिङ्गश्च क्रियाहेतनियमः। क्रियाहेतः कारकपटकं क्रियालिङ्गं तत्र क्रियाविशेषसाधकतमत्वादिव्यापारनियमलिङ्गः करणकारकादिनियमः। तेनान्यत्र प्रवृत्त्यभावः। अयसोऽयस्कान्त एव प्रत्तिनान्यत्र । बालस्यापि नियतमुपसर्पणं क्रियोपलभ्यते। न च स्तन्याभिलाषलिङ्गमाहाराभ्यासकृतात् स्मरणानुबन्धादन्यन्निमित्तं दृष्टान्तेनोपपद्यते। न चासति निमित्ते कस्यचिदुत्पत्तिः स्यात् । न च दृष्टान्तो दृष्टमभिलापहेतु बाधते। तस्मादयसोऽयस्कान्ताभिगमनं न दृष्टान्त इति । अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति। न जात्वयो लोप्ट्रमुपसर्पति । किं कृतोऽस्यानियम इति। यदि कारणनियमाः सर्वक्रियानियमलिङ्गा एवं जातमात्रबालकस्यापि नियतविषयोऽभिलापः कारण नियमावभक्तुिमहति। तच्च कारणमभ्यस्ताहारस्मरणमन्यव ति दृष्टेन विशिष्यते। दृष्टो हि शरीरिणामभ्यस्तस्मरणादाहाराभिलाष इति । अक्षपादगौतम उवाच---"तथान्यस्यापि फलस्येहाकृतकर्मणोऽवाप्तिर्यथा।" । लक्षणोत्पत्तिः। कस्यचिद् देह राजचिह्न कस्यचिद दारिद्राचिन सहव जायते। न च तत् पूर्वदैहिककर्मफलमन्तरेण सम्भवति।। अथान्यस्यापीहाकृतकर्मणः फलावाप्ति श्यते; कर्म सामान्ये इत्यादि। द्वाभ्यां बटुभिर्वा पुरुपः समाने कर्माणि कृते क्रियमाणे च फलविशेषो न तुल्यं पत्तिः, कर्मसादृश्ये सेवासादृश्ये, मेधा क्वचित् कर्मणि चित्रलेखनास्वविद्यादी ; जातेरतीतायाः * कर्मसादृश्ये इति वा पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy