SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२४ चरक-संहिता। [तिषणीयः प्रियेण सख्यः शपामि यदि किञ्चिदहं स्मरामि ॥” इति। इइ सुरतविद्याधिकारादपेतानामन्यासां नारीणां स्तुतिरियं धन्यासीति । नीवी प्रति प्रियस्य करप्रणिधाने स्मरणमात्राभाववचनेन मुरतसुखानुभवे नैपुण्यमात्मनोऽर्थादापद्यत इति स्तोत्राक्षेपोऽर्थापत्तिः।। ___ अथ समासोक्तिमाह--“यत्रोक्त गम्यतेऽन्योऽथस्तत्समानविशेषणः। सा समासोक्तिरुदिता सङ्गपार्थतया बुरैः॥” यथार्थतूक्ते सति यदि तत्समानविशेषणोऽन्योऽथो गम्यते तदा सो पार्थतया सा समासोक्तिबु धैरुदिता। यथा"क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृह्णन् केशेवपास्तश्वरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् योऽवतस्त्रिपुरयुवतिभिः साश्रनेत्रोत्पलाभिः कामीवापराधः स दहतु दुरितं शाम्भवो वः शराग्निः॥" इति। इह कामीवेति वचनेन क्षिप्त इत्यादिसमानविशेषणोऽन्योऽर्थो गम्यते । स व्यङ्गयोऽर्थः खल्वपत्तिः समासोक्तिर्नामाक्षेपः॥ __ अथापन ति लक्षयति-“अपह्न तिपरपसत्य किञ्चिदन्यार्थसूचनम् ।” यत्रापे किञ्चिद्वस्तु अपह्न त्य खल्वपन वं कृखान्यार्थसूचनं क्रियते स आक्षेपोऽपगु तिन मार्थापत्तिरुच्यते। तद्यथा--"कस्य न वा रोपः स्यात् सव्रणमधरं प्रियायाः समीक्ष्य। सभृङ्गपद्माघ्रायिणि वास्तिवामेऽना सहस्व ॥” इति । अत्र नायकान्तरेणाधरं दष्टमपन त्य सभ्रमरपनामागे तभ्रमरदष्टाघर इत्यर्थादापद्यते इति अपह्न तिर्नामाक्षेपोऽर्थापत्तिः। अथ पर्य्यायोक्तं लक्षयति-पायोक्तं यदन्येन प्रकारेणाभिधीयते ।” अन्येन प्रकारेण यदभिधीयते स आक्षेपः पर्यायवचनात् पर्यायोक्तं विपर्ययोक्तं नामापत्तिः। यथा--- "कान्ते कत्यपि वासराणि गमय वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः। आयाता वयमागमिष्यथ सुहृद्वगेस्य भाग्योदये सन्देशो बद कस्तवाभिलषितस्तीर्थप तोयाञ्जलिः ॥” इति । भत्त: प्रवासामने मरणं भविष्यतीति प्रकारान्तरेण अभिहितमिति पायोक्तं नामाक्षपोऽर्थापत्तिरिति । समाख्यानामाक्षेपमाह-"एपायकत्र सङ्गे च समाख्याध्वनिरित्यतः॥” इति । एषां स्तुतस्तोत्रसमासोक्त्यपगु तिपायोक्तानामाक्षेपाणामेकत्र सङ्ग मेलने इति वचनात् । तथा, उपमानं गृहीत्वा रोगभिषजितीये शब्दादीनि चत्वारि प्रमाणान्यभिधास्यति । त्रिकाला वर्तमानातीतानागतविषया त्रिकालविषया, त्रिकालविषयत्वञ्चास्यास्त्रिकालानुमान For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy