SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। तानिचानुमतान्येषां तन्त्राणिपरमर्षिभिः । भावायमतसङ्घानां प्रतिष्ठां भुविलेभिरे॥ दयादिभिः सिविपर्यन्ताभित्र्यनं तेन कीा साधुभिाह्यत्वमिति । अग्निवेशादिकततन्त्राणां पुनर्वसुसमीपस्थ महर्षि भिाह्यत्वेपि प्रजानां हितायवैद्य सहीतत्वं नवा इत्याह । तानीत्यादि। एषामग्निवे शादीनां तानि च तन्त्राणि परमर्षिभिः पुनर्वसुसमीपस्थितै रनुमतानि सन्ति भूतसङ्घानां लोकसमूहानां भावायस्थितये भुवि भूलोके प्रतिष्ठां वैद्यः पूज्यतां ले भिरे नातिसझे पविस्तरमित्यादिभिः स्वयं वक्ष्यति । ___नन्वेवं चेदग्निवेशप्रणोत तन्त्रमायुर्वेदमनकं व्याख्यातव्यं तदा तस्मिन् तन्त्र पारम्पर्योपदेशेनायुर्वेदग्रहणोपदेशानन्तरं प्रजाहितं किं पारम्पयोपदेशेन शास्त्र मुक्तमित्याकाकायाम् । अग्निवेशकृतस्यायुर्वेदमूलकतन्त्र स्याग्निवेशकतत्वात् किं वेदत्वं नास्ति वेदोहि शाश्वतः किमस्ति वा वेदम लकत्वात् तत्तन्त्रम लकत्वादस्य तन्त्र स्थापि वेदत्वमस्ति न वेति संशये च। अभिधेय सम्बन्धप्रयोजनज्ञा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy