SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तूवस्थानम् । ३८ अथाग्निवेशप्रमुखान विविशु नदेवताः। बुद्धिःसिद्धिःम्मतिर्मधातिःकोतिःक्षमादयाः नन्वग्निवेशादीनामेवंविधपुण्य कम्पकार्थ सूत्रणशक्तिः किमायुर्वेदाध्य नवशादासोत् । साच शक्तिः कीदृशीत्याह । अथेत्यादि प्रमुखमाधोवर्त्तते तेनाग्निवेशादीन क्षारपाण्यन्तान घण्म - नीन ज्ञानदेवता ज्ञानजनिकादेवता विविशु स्ता माह। बुट्विरित्यादि। अष्टौ बुद्यादयः पुण्यशास्त्ररचनाधी हेतुभूताः कृतिनां शक्तयः । दययाभतहितशास्त्र प्रकाशने इच्छा ततः प्रत्तिः सत्यां प्रत्यां सदाबोधो बढ्दैवव । सति च सदाबोधे क्षमयानान्य मुनिम्नति अवज्ञा ततो त्या नियमात्मिकया कालादिमदाक्यात्म कग्रन्यनक्षम या निर्मितिः सत्यां निर्मिती साकाङ्गतायोग्य तासत्तिमहाक्यग्रन्यनसि ट्विः मिड्दैवव एवं शास्त्ररचना यां व यममलकत्वेन रचनापत्ति स्तधात्वेहि रचितस्याग्राह्य त्वं साधुभिः स्यादिति प्रसिद्धमूलभूतशास्त्रस्याभ्यासो मेध या चिरमभ्यस्त त्वेनावस्थितिई त्यैव तस्य भूलभूतशास्त्र स्थाय विस्तारस्त दर्थस्म त्यैवेति तदनन्तरं For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy