SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ चरक संहिता। ड्वोष्ण तैक्षण प्राश्रयो ज्योतिः। द्रवशीतस्निग्धमन्दघरसा द्रमपिच्छिल गुणानां वायोः क्रमात् सूक्ष्मव्यक्त स्पर्शरूमचलत्वलधु खरविशदगुणै बरुहानामाश्रयो जलं तथा वायो लघुसूक्ष्म चलगुण विरुड्स गुरुस्थू लगुणाश्रयो भूरिति । ___ तथा ज्योतिषस्तीक्ष्णोष्णसूक्ष्म लघुरूक्ष विशद. गुणविरुड्वानां मदुशीतसान्द्र गुरुस्निग्धपिच्छिल गुणा. नामाश्रयोजलम् । मन्दाव्यक्त स्पर्शस्थ ल गुरुखरकठिन सिरसान्द्रगन्धगुणानां तेजसस्तीक्षणोष्ण सूक्ष्म लघुमरण विशदोई ज्वलन विरुड्वानामाश्रयो भूरिति । जलस्य द्रवेण विरुवस्य कठिनस्य स्निग्धेन रूक्षस्य शोतेनानुषणाशीतस्य सरेण स्थिरस्य मदुनामन्दस्य पिछलेन विशदस्यान्यस्यायोभूरिति। प्रात्मनश्चैतन्यविरुद्ध गुणानां सर्वेषामाश्रयाः खादयः । मनसस्तु पाञ्चभौतिकवाभावाङ्गतगुणासत्त्वेन सत्त्वादिगुणमयत्वेन हिरुड्वगुणानां खादी. नामात्मान्तानां विरोधित्वम् । कालस्य सर्वव्या. पकत्वरूप परमम हत्परिमाणं प्रतिवमिति चैतन्य. गुणविरुड्वानामुक्तानां गुणानामाश्रयाः खाद्यात्ममनांसि। एवं दिशामपीति परस्परविरुवगुण वन्ति नवट्र व्याणि भवन्ति। गुणाश्च शब्द स्पर्शरूपरस For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy