________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१२८
गन्धादयस्तेषां शब्दो बाध्यते सान्द्रस्थलाभ्यां स्पर्शाभ्यां स्पर्शाबाध्यतेऽप्रतिघातसौक्ष्मेवण। रूपं बाध्यते सान्द्र स्थलाभ्यां रसश्च ताभ्यां गन्धश्चापि पावरकत्वात् । गुरुत्वं लाघवेन स्निग्धत्वं रौक्ष्येण शीतेनौषां च मान्छ तीक्ष्णण स्थैयाँ सरेण मार्दवं काठिण्येन वैशय पैच्छिल्येन लक्षात्वं खरत्वेन सौक्ष्मंत्र स्थौल्येन सान्द्रेण च । द्रवत्वं काठिण्येन सान्द्रेण च चैतन्यं तमसागुणन प्रतिनि रत्त्या सुखं दुःखेन हेष इच्छया पर त्वमपरत्वेन युक्तिरयोगेनासंयोगाख्यटथक त्वेन बाध्यते। सङ्ख्याऽभ्यासेन संयोगोविभागेन पृथकत्वं समवायेन परिमाणमभ्यासेन संस्कारः स्वभावेन । क्रियानि हत्त्या सामान्यं विशेघेणेति परस्पर विरुड्वधबाणो गुणाः क्रियाश्च कथं सम्भवति सप्तमं वस्तु चाभावाख्यमिति । यदि वा नत्र, अप्राशस्ये तदा सव्वा भावः कचिदर्थे प्रशस्तः कचिदर्थे प्रशस्त इति भावातिरिक्तः कथमभावः । यद्यपि चाल्मार्थ विवक्ष्यते नञ् तदाऽपि अल्पत्वं किं क्रियाकरणे न्यूनत्वं किं धम्मवत्त्वे तदपि स्वखक्रियायां परस्मायनातिरितत्वमस्ति यथा मधुरो रसः सव्वाशेन कफ बर्द्धयति नवाऽम्लोलवणो वा एवमन्यः सा भावः । सादृश्यार्थी यदि नत्र चाच्यस्तदाऽपि सादृश्यं भेदघटितं खीयवहुधव त्वं
For Private And Personal Use Only