SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । १२७ भावो हि खल्व पृथक्त्वं तच्चाभाव विशेष एवेति सा. मान्यविशेषद्रव्यगुणकर्माभावा इति षड़े व पदार्था भावाभावरूपेण विधा भवन्ति इत्येवं वादिवितण्डिताण्डवं परमातालेयादिमहर्षिगणेन ज्ञानचक्षुधा समुपदिष्टार्थतत्त्वं विद्भिः सान्निपातिकोन्मत्तताण्डवमिव मन्यमान नै वालोक्य ते वैतालिकत्वादिव येनोच्यते यन्नास्ति तवस्तु इति । तद्यथा स भावो यो भवति भसत्तायामित्यस्य वद्योगे निष्पन्नो भावशब्दः सत्ता पुनर्वर्तमानता चोत्पत्तिश्चेति विधा तयोई योरपि सत्तयोरवग्रहणात् यो वा वर्त्तने चिरं यावत् प्रलयं वा भवन्नस्ति यो यो वा भवति वर्तते वा कालं कियन्तमिति भावो यो न भावः सोभाव इति तस्माद्यो नास्ति न च भवति सोभावः स च व स्वित्युन्मत्तवचनं यथा खपुष्पं फम्र्यलोम शशविषाणमित्यादि । यदि च नाविरोधस्तेन भावविपर्ययधर्मवानऽभावस्तदा भावेभ्यो नातिरिक्तः सविपर्यया हि भावा भगवता मरज्यन्ते । तद्यथाकाशस्य अप्रतिघातलक्षणेन विरुवप्रतिघातवत्यो मारुतज्योतिरवभः मय इति। समीरणस्य सतत सर्वतश्चलत्वधर्मण विरुड्वो ज्वलनाधश्चियंगतिमन्दचलनरूपस्थिरत्वधर्मिण्यो ज्योतिरवमय एवम व्यक्त स्पर्श गुणेन विरु For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy