SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya kaila n mandi सान्वय चंद्रयशः चरित्रं भाषान्तर ॥११॥ किममुष्या मुखं नेन्दुर्यल्लीलामीलितं मम । विवेकमब्जवद्वीक्ष्य हंसगौरैर्गतं गुणैः ॥ ३०॥ अन्वयः-अमुष्याः मुखं कि इन्दुः न? यल्लीला मीलितं अब्जवत् मम विवेक वीक्ष्य हंस गौरैः गुणैः गतं. ।। ३०॥ अर्थ:-आ राणीनुं मुख शुं चंद्र नथी? (छे) केमके जेना प्रभावथी मीचाइ गयेला कमल सरखो मारो विवेक जोइने हंससरखा निर्मल गुणो ( मारामाथी) चाल्या गया छे. ॥ ३० ॥ अस्या नीलाब्जसदृशो दृशो नित्यधृतस्मिताः । शंसन्ति तत्त्वविज्ञानभानुमस्तमितं मयि ॥ ३१ ॥ अन्वयः-नित्य धृत स्मिताः नीलाब्ज सदृशः अस्याः दृशः मयि तत्त्व विज्ञान भानु अस्तं इतं शंसंति ॥ ३१ ॥ अर्थ:-हमेशा विकस्वर रहेती, तथा (चंद्र विकासी) लीला कमलो सरखी आ राणीनी आंखो, मारा तत्त्वज्ञानरूपी सूर्यने अस्त पामेलो सूचवे छे. ।। ३१॥ अधरो मधुमाधुर्यधुर्योऽस्या यद्वशं भृशम् । प्रमत्तं मन्मनोऽमुश्चन्दूरतः सूरयो रयात् ॥ ३२ ॥ अन्वयः-अस्था: अपर: मधु माधुर्य धुर्यः, यद्वशं भृशं पमत्तं मन्मन खरयः स्यात् दूरतः अमुचन्, ।। ३२ ॥ अर्थ:-आ राणीना होठ मधनी पेठे ( मदिरानी पेठे) मीठाशमा अग्रेसर छे, के जेने वश थइ अत्यंत उन्मत्त (प्रमादी) थयेला मारा मनने धर्माचार्योए तो दूरथीज तजी दीधुं छे, ॥ ३२ ॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy