SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi चंद्रयशः चरित्रं सान्वय भाषान्तर सर्वतोऽपि भवाम्भोधिः सुतरः सुतरामसौ । इहैतन्नाभिगम्भीरावर्तबन्धस्तु दुस्तरः ॥ ३६॥ अन्वयः-असौ भव अंभोधिः सर्वतः अपि सुतरी सुतरः, इह एतत् नाभि गंभीर आवर्तबंधः तु दुस्तरः ॥ ३६॥ अर्थ:-आ संसाररूपी महासागर तो सर्व बाजुएथी पण सहेजमा सुखे तराय एवो छे, परंतु तेमां रहेलो आ राणीनी नाभिरूपी ॥१३॥ उडो भमरीओ (बंध कुओ) तो तरावो मुश्केल छे. ॥ ३६ ॥ एतत्सिञ्जानमञ्जीरगतचित्तस्य विस्मृतौ । हंसस्येवामलो पक्षी धिग्ममोर्ध्वगतिक्षमौ ॥ ३७॥ अन्वयः-धिक । एतसिंजान मंजीर गत चित्तस्य मम हंसस्य इव ऊर्ध्व गति क्षमो अमली पक्षौ विस्मृतो. ॥ ३७॥ अर्थः-धिक्कार छे! के, आ राणीना झमकता झांझरोमां आसक्त मनवाळा एवा मने, हंसनीपेठे उंचे गमन करवामां समर्थ एवा मारा माता पिता संबंधी बन्ने निर्मल पक्षो (पक्षे-पाखो) विस्मरण थया. ॥ ३७ ।। इत्यादिभ्यानसंलीने मयि स्वं निन्दति स्वयम् । अपठन्प्रातरुत्तालस्वरं वैतालिका बहिः ॥ ३८॥ अन्वयः-इत्यादि ध्यान संलीने मयि, स्वयं स्वं निंदति, प्रातः बहिः बैतालिकाः उत्तालस्वरं अपठन ॥ ३८ ॥ अर्थः-इत्यादिक विचारमा गरकाव थइने हुं पोतानी मेळेज पोताने (ज्यारे) निंदतो हतो, त्यारे प्रभात थबाथी बहार रहेला स्तुतिपाठको उंचे स्वरे बोलवा लाग्या के, ॥ ३८॥ 18 निद्रां नरेन्द्र मुञ्चाशु बोधस्य समयो ह्यसौ । हन्तुं तमोऽभ्ययाद्भानुः संमोहमिव सद्गुरुः ॥ ३९ ॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy