SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये अरन्ध्रसवृत्तमणीमनन्तगुणगुम्फिताम् । अपूर्वमालां मन्येऽहं पूर्वाचार्यपरंपराम् ॥ ८ ।। गद्यावलिः पद्यपरंपरा च प्रत्येकमध्यावहति प्रमोदम् । हर्षप्रकर्ष तनुते मिलित्वा द्राग्वाल्यतारुण्यवतीव, कान्ता ॥ ९ ॥ या कथा भूतधात्रीशं श्रेणिकं प्रति वर्णिता । सुधर्मगणनाथेन तां वक्तुं प्रयतामहे ॥ १० ॥ मदीयवाणीरमणी चरितार्था चिरादभूत् । ववे जीवधरं देवं या भावर्जिननायकम् ॥ ११ ॥ जीवंधरस्य चरितं दुरितस्य हन्तृ प्राप्ता मलीमसतमापि मदीयवाणी । धीरान्धिनोति नियतं मलिनाञ्जनश्री बिम्बाधरीनयनपङ्कजसंगतेव ॥ १२ ॥ अथ लवणरत्नाकरनिर्लोलकल्लोलशयकुशेशयप्रक्षिप्तमुक्ताविद्रुमराजीविराजितवेलालंकृते, सकलद्वीपमध्यमध्यासीनेऽपि शोभातिशयेन तेषामुपरि वर्तमाने, स्वमहिमनिराकतसुराधिपलोकं गगनतलचुम्बिजम्बृविटपिकपटेन मस्तकमुद्धृत्य प्रतिक्षणमीक्षमाण इव, अपारसंसारमंतममान्धीकृतजीवलोकस्य पुरुषार्थचतुष्टयप्रकाशनायेव दिवाकर. युगलनिशाकरयुगलव्याजेन प्रदीपचतुष्टयमाबिभ्राणे, मूर्तीतलावण्य इव महीमहिलायाः, रङ्गस्थल इव श्रीलासिकालास्यस्य, प्रतिच्छन्द इत्र नाकलोकस्य, सकललेखलोचनमीनानामालम्बनकूपे जम्बूद्वीपे, भरतखण्डमण्डनायमानकमलवनमधुलुब्धभृङ्गमालाव्यान सकललोकलोचनबन्धनार्थमायसश्रृङ्खलामिव बिभ्राणम्, परिपाकपिशङ्गकलममञ्जरीपुअपिञ्जरीभूततया पत्रिकुलपातभयात्कृषीवलस्थगितपीताम्बरमिव बिभ्रापाम, तत्र तत्र समर्पितैरभ्रंलिहीजावाप प्रभृति तपनकलितसंतापजनित. For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy