SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 T: 11 महाकविहरिचन्द्रविरचिता जीवंधरचम्पूः । यस्य श्रीनखकान्तिनाकसरितः कूर्मायतेऽङ्ग्रिद्वयं सेवानम्र सुरेन्द्रवज्ञमकुटीमाला मरालायते । पश्यन्निर्जरयोषिदम्बकततिर्मीनप्रपञ्चायते क्षोणीशाञ्जलयः पयोजमुकुलन्त्यव्यात्स वोऽग्यो जिनः ॥ १ ॥ श्रीपादाक्रान्तलोकः परमहिमकरोऽनन्तसौख्यप्रबोध स्तापध्वान्तापनोदप्रथितनिजरुचिः सत्समूहाधिनाथः । श्रीमान्दिव्यध्वनिप्रोल्लसदखिलकलाबल्लभो मन्मनीषा नीलाब्जन्या विकासं वितरतु जिनपो धीरचन्द्रप्रभेशः ॥२॥ हरीशपूज्योऽप्यहरीश पूज्यः सुरेशवन्द्योऽप्यसुरेशवन्द्यः । अनङ्गरम्योsपि शुभाङ्गरम्यः श्रीशान्तिनाथः शुभमातनोतु || ३ || आयतदिव्यशरीरं शिवसौख्यकरं सुदृग्भिराशास्यम् । रतिरागहीनमीडेऽपूर्वं श्रीवर्धमानकंदर्पम् ॥ ४ ॥ लोकोर्ध्व भागविजने मुक्तिकान्ताविराजितान् । नष्टकर्माष्टकासिद्धान्विशुद्धान्हृदि भावये ॥ ५ ॥ भजे रत्नत्रयं प्रत्नं भव्यलोकैकभूषणम् । तोपणं मुक्तिकान्तायाः पृपणं ध्वान्तसन्ततेः ॥ ६ ॥ वाणी कर्मरूपाणी द्रोणी संसारजलधिसंतरणे । वेणीजितवनमाला जिनबदनाम्भोजभासुरा जीयात् ॥ ७ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy