SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य मुरा। अस्त्युपायो विचारस्य। स। कथमिव। मुरा। आत्मवर्गमध्ये विचार्य्यताम् । कोऽत्र न वर्तते । सर्व्व। सम्यगुक्तमेतेन । इति मियो विचारयन्ति । मरा। अहोमयाकलितम्। सर्वे । तत् किम्। मुरा। नित्यानन्दमहानुभाव आचार्य्यरत्नच्च। सर्व्व। कुत इदमुपयुज्यते। मुरा। एतावति कष्टे यद्यत्र तावभविष्यतां तदाऽत्रैवागमिप्यताम्। सर्व्व। किञ्चिदाश्वस्य । अहो अस्माकं यथा तथा भवतु स चेदेकाकी न भवति तेनैव किच्चिदाश्वस्तमम्माभिः । अहै। अये मुकुन्द त्वमनया वार्त्तया मातरमाश्वासय "मातस्तं प्रति चिन्ता न कार्यो नित्यानन्दाचार्य्यरत्नाभ्यां कार्यविशेषार्थं कापि देवेन गतमस्ति समागतप्रायोऽयम्" इति वक्तव्यम्। मुकु । यथाऽऽज्ञापयति । इति निष्कान्तः । अदै। हहो विश्वम्भरदेवप्रियाः किच्चिद्वैर्यामिव जातं चेतसः । यतस्तावुभाववाभियुक्तौ तयोः सतोः स्वतन्त्रोऽपि भगवान्नखातन्यं न करिष्यति। हन्त किमद्देश्यं तस्य यदर्थमिदमध्यवसितम् तीर्थाटनञ्चेत् किमपह्नवेन गन्तं समथीः सह तेन सर्व्व। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy