SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्था अबैत श्रीवासाद्यभिनयः। हरिदासः । अहो कष्टम्। प्राणेश्वरेण सह चेत्सहसा न जग्मुः प्राणाः पुनर्झटिति नैव भवन्ति गन्तुम्। धिक्कारकोटिकटुतामनिशं सहन्ते सोदन्ति नैव वहतस्त्ववसादयन्ति ॥ भवतु क्षणमवगच्छामि। यदि नयनयोः पन्थानं मे न याति स ईश्वरो यदि करुणया नो दृक्पातं स मदिधे । कुलिशकठिनानां वोऽसूनां सहस्रमपि क्षणा त्तणमिव परित्यक्ष्याम्यञ्जस्तदध्रिपरीप्सया॥ इति धैर्य्यमवरभ्य चिन्तां नाटयति । विद्यानिधिः। प्रेमनमोऽस्तु भवते यदकैतवेन नोत्पद्यसे वचन हा वत किं ब्रवीमि। तस्मिन्नकैतवकृपेऽपि सकैतवस्त्वं नो चेत् कथं नु मम जीवनयोग एषः ॥ इति भृमी पतित्वा विकलः सन् रोदिति । मुरारिः । धैर्यम वऋभ्य। हहो महानुभावा विचारयत किमेकाकिनेव प्रभुना कापि गतं किम्बा कश्चिदन्याऽपि गत इति । अहै। अयं विचारः कथमुत्पद्यताम्। न गच्छन् पथि केनापि स दृष्टो गौरचन्द्रमाः । विद्युत्युञ्ज इवाकस्माद्दशोरविषयं गतः ।। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy