SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ चतुर्थाश शचीदेवाघभिनयः । तयोर्विशेषप्रणये हितच्चे दवापि तत्सम्भवितुच्च योग्यम् ॥ इति सर्च क्षणं चिन्तयन्तस्तूथों तिष्ठन्ति । नेपथ्थे । हन्त भोः कष्टम् । हा धिक् करामहो दिनत्रयमभूदाताऽपि तैनश्रुता ते जीवन्ति मता न कि किमथवा दत्ताश्रया मूर्छया। सत्यव्य प्रियमीश्वरं बत विधे दृष्ट्वा च तं तादृशं प्रत्यारत्तिपरः कथं न पुरतस्तेषां भविष्याम्यहम् ॥ तदिहैव स्थित्वा शरीरत्याग रव यतनीयम् । सर्व्व। श्रुतिमभिनीय | अहो आचार्य्यरत्नस्येव खरः श्रूयत। वाध्यगद्गदतया सम्यङालक्षि तन्निपुणमवधारयाम । इति सर्व्व अवधानं नाटयन्ति। पुनर्नेपथ्ये । हन्त इन्त किमिति पामरेण मया तत्मने न गतम् अथवा। शिव शिव हठः कत्तुं शक्यो न हि प्रभुणा समं निजमभिमतं खेषां चित्ते प्रवर्त्तयति प्रभुः । प्रकटयति हि खीयं सूर्यः खकान्तमणी महो न विघटयितुं शक्नोत्येष स्वदाहकरञ्च तत्॥ सर्व्व । आकर्ण्य । सत्यमेवायमाचार्य्यरत्नस्तन्मन्यामहे भगवन्तं विमुच्य समागतोऽयम्। यतः “शिव शिव हठः कत्तुं शक्यो न हि प्रभुणा समम्” इति निगदति । हन्त भो भर्जितमिव दुहव-दव-दहन-ज्वालया कथमप्यासादितमाश्वासवीजम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy