________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
चैतन्यचन्द्रोदयस्य पूर्व मृतः कथमहो वत जोवितोऽहं भूयोऽपि मारयसि किंवत जीवयित्वा । दौलता तव विभो न मनाऽधिगम्या
नन्वीश्वरो भवति केवलबाललोलः ॥ इति रोदिति। मुकुन्दः।
नालोक्यते तव मुखं नयनेन किं नो नाऽऽकर्ण्यते तव वचः श्रवणेन वा किम् । हे प्राणनाथ भगवंस्त्वदुपेक्षितानां
कष्टेन वा किममुना हतजीवितेन ॥ जगदानन्दः। सवाष्यम् ।
नास्मादृशैस्तव पदाम्बुजसनहीनजर्जीविष्यते क्षणमपीति मनो न आसीत्। लज्जामहे दयित हे तत एव देव
जीवाम एव दिवसांस्वदनीक्षणेऽपि ॥ इति मूर्च्छति । दामोदरः। हा प्राणनाथ क्कासि कासि।
प्राणा न किं व्रजत मुञ्चत जाद्यमुच्चैः प्राणेश्वरश्चरति साम्प्रतमेक एव । तत्पादपङ्कजमुपेत्य भजध्वमज्ञाः
प्रेमात्मनामहह माऽस्तु कुले कलङ्कः । इति मूर्छति ।
For Private And Personal Use Only