SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दन्तः / 'उपरिस्थम् ' किम् / अधिकरणम् // 3923 / अनारप्रधानकनीयसी (6-2189) / अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् / अनुगतो ज्येष्ठमनुज्येष्ठः / पूर्वपदार्थप्रधानः प्रादिसमासः / अनुगतः कनीयाननुकनीयान् / उत्तरपदार्थप्रधानः / प्रधानार्थ च कनीयोग्रहणम् / 'अप्र-' इति किम् / अनुगतो ज्येष्ठोऽनुज्येष्ठः // 3924 / पुरुषश्चान्वादिष्टः (6-2-190) / अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः / अन्वादिष्टः पुरुषोऽनुपुरुषः / 'अन्बादिष्टः' किम् / अनुगतः पुरुषोऽनुपुरुषः // 3925 / अतेरकृत्पदे (6-2-191) / अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः / अत्यङ्कुशो नागः / अतिपदा गायत्री / 'अकृत्पदे-' किम् / अतिकारकः / 'अतेर्धातुलोप इति वाच्यम्' (वा 3863) / इह मा भूत् / शोभनो गार्योऽतिगार्यः। इह च स्यात् / अतिक्रान्तः कारुमतिकारुकः // 3926 / नेरनिधाने (6-2-192) निधानमप्रकाशता / ततोऽन्यदनिधानं प्रकाशनमित्यर्थः / निश्चितं मूलं निमूलम् / न्यक्षम् / 'अनिधाने' किम् / निहितो दण्डो निदण्डः // 3927 / प्रतेरंश्वादयस्तत्पुरुष (6-2-193) / प्रतेः परेंऽश्वादयोऽन्तोदात्ताः / प्रतिगतोऽशुः प्रत्यंशुः / प्रतिजनः / प्रतिराजा / समासान्तस्यानित्यत्वान्न टच् // 3928 / उपाइयजजिनमगौरादयः (6-2-194) / उपात्परं यहयच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा / उपदेवः / उपेन्द्रः / उपाजिनम् / 'अगौरादयः' किम् / उपगौरः / उपतैषः / 'तत्पुरुष' किम् / उपगतः सोमोऽस्य स उपसोमः // 3929 / सोरवक्षेपणे (6-2-195) / सुप्रत्यवसितः / सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् / 'सोः किम् / कुब्राह्मणः / 'अवक्षेपणे' किम् / सुवृषणम् // 3930 / विभाषोत्पुच्छे (6-2-196) / तत्पुरुषे / उत्क्रान्तः पुच्छादुत्पुच्छः / यदा तु पुच्छमुदस्यति उत्पुच्छयतेः 'एरच्' (सू 3231) उत्पुच्छः, तदा थाथादिवरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् / सेयमुभयत्र विभाषा / 'तत्पुरुष' किम् / उदस्तं पुच्छं येन स उत्पुच्छः // 3931 / द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीही (6-2-197) / आभ्यां परेष्वेष्वन्तोदात्तो वा / 'द्विपाच्चतुष्पाञ्च रथाय' / 'त्रिपादूर्ध्वः' / द्विदन् / 'त्रिमूर्धान सप्तरश्मिम्' / मूर्धनित्यकृतसमासान्त एव मूर्धशब्दः / तस्यैतत्प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् / एतदेव ज्ञापकम् 'अनित्यः सामासान्तो भवति' इति / यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव / द्विमूर्धः / त्रिमूधः / 'द्वित्रिभ्याम्' किम् / कल्याणमूर्धा / 'बहुव्रीहौ' किम् / द्वयोमूर्धा द्विमूर्धा // 3932 / सक्थं चाक्रान्तात् (6-2-198) / गौरसक्थः / श्लक्ष्णसक्थः / 'आक्रान्तात्' किम् / चक्रसक्थः / समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति // 3933 / परादिश्छन्दसि बहुलम् (6-2-199) / छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा / 'अजिसक्थमालभेत' / अत्र वार्तिकम् 'परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते / पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः // (वा 3868-69) इति / परादिः। 'तुविजाता उरुक्षयो' / परान्तः / 'नियेनं मुष्टिहत्यया' / 'यस्त्रिचक्रः' पूर्वान्तः / 'विश्वायुधेहि // इति समासवराः। For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy