________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु जामाता / —मान पूजायाम्' नलोप: माता / पातेराकारस्येत्त्वम् / पिता। दुहेस्तृच्, इट् गुणाभावश्च / दुहिता / 253 / सुज्यसेक्रन् / स्वसा / 254 / यतेदृद्धिश्च / याता। भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'। 255 / नजि च नन्देः / न नन्दति ननान्दा / इह वृद्धिर्नानुवर्तते इत्येके / 'ननान्दा तु स्वसा पत्युननन्दा नन्दिनी च सा' इति शब्दार्णवः / 256 / दिवेक्रः / देवा / देवरः / 'स्वामिनो देवृदेवरौ' / 257 / नयतेर्डिच्च / ना / नरौ / नरः / / 258 / सव्ये स्थश्छन्दसि / 'अम्बाम्ब-' (सू 2918) इत्यत्र ' स्थास्थिन्स्थूणामुपसंख्यानम्' (वा 4961) सव्येष्ठा सारथिः / सव्येष्ठरौ / सव्येष्ठरः / 259 / अर्तिमृधृधम्यम्यश्यवितृभ्योऽनिः। अष्टभ्योऽनिप्रत्यय: स्यात् / अरणिरग्नेयोनिः / सरणिः / धरणिः / धमनि: / अमनिर्गति: / अशनिः / अवनिः / तरणिः / बाहुलकाद्रजनिः / 260 / आङि शुषेः सनश्छन्दसि / आशुशुश्क्षणिरग्निर्वातश्च / 261 / कृषेरादेश्च चः। चर्षणिर्जनः / देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी। जायां मातीत्यन्त वितण्यर्थः / सुज्यसेः॥ असु क्षेपणे / अस दीप्तयादिषु / आभ्यां सुञि उपपदे ऋन् / यतेः॥ यती प्रयत्ने / नञि च नन्देः॥ 'उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता' इति द्विरूपेषु विश्वः / देवेति // भ्रातर इत्यनुवृत्तौ 'स्वामिनो देवदेवरौ' इत्यमरः / ‘देवे धवे देवरि माधवे च' इति श्रीहर्षः / नयतेः // 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः / सव्ये // ऋर्डिचेत्यनुवर्तते / सव्येष्ठेति // 'तत्पुरुषे कृति' इति सप्तम्या अलुक् / अर्तिस् // धमिः सौत्रः / 'अरणिर्वह्रिमन्थे ना द्वयोनिमन्थदारुणि' इति मेदिनी / 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभसः / 'सरणिः पङ्को मार्गे च' इति मेदिनी। श हिंसायाम् / ततः शरणिरित्येके / 'शरणिः पथि चाऽऽवलौ' इति तालव्यादावजयः / ‘इमामने शरणिम्' इति मन्त्रे शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमखेति वेदभाष्यम् / 'धमनी तु शिरा हटविलासिन्याञ्च योषिति / अशनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि / तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् / रजनी नीलिनीरात्रिहरिद्राजतुकासु च' इति मेदिनी / कुमारी लताविशेषः। 'तरणी रामतरणी कर्णिका कारुकेसरा / सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः / रञ्जनलोपोऽपि बाहुलकात् / कृषेरादेश्च चः॥ चर्षणिर्जन इति // वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु For Private And Personal Use Only