SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः बालमनोरमा। 607 247 / युधिबुधिशिभ्यः किच्च / युधान: / बुधानः / दृशानो लोकपालकः / 248 / हुर्छः सनो लुक् छलोपश्च / जुहुराणश्चन्द्रमाः। 249 / श्वितेर्दश्च / शिश्विदान: पुण्यकर्मा / 250 / तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ / शंसे: क्षदादिभ्यश्च क्रमात्तन्तृचौ स्तः / तौ चानिटौ / शंस्ता स्तोता। शंस्तरौ / शंस्तरः / क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च / अनुदात्तेत् / 'वृक्ये चक्षदानम्' इति मन्त्रात् / 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच्च / 'क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे'। 251 / बहुलमन्यत्रापि / मन् मन्ता / हन् हन्ता / इत्यादि / 252 / नप्तनेष्टुत्वष्ट्रहोतृपोतभ्रातृजामातृमातृपितृदुहित / न पतन्त्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च / नयते: घुग्गुणश्च / नेष्टा / विषेरितोऽत्त्वम् / त्वष्टा / होता / पोता ऋत्विग्भेदः / भ्राजते लोपः भ्राता / जायां माति अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् / युधिबुधि // बाहुलकात् कृपेरपि / कृपाणः खड्गः। 'कृपाणेन कथङ्कारं कृपणः सह गण्यते / परेषान्दानसमये यः स्वकोशं विमुञ्चति / ' हुईः // 'युयोध्यस्मज्जुहुराणमेनः' इति मन्त्रे जुहुराणकौटिल्यकारि पापं, युयोधि पृथक् कुर्विति भाष्यम् / श्वितेर्दश्च // श्विता वर्णे / अस्मात्सनन्तादानच्, सनो लुक् , तकारस्य दकारः / किदित्यनुवृत्तेर्न गुणः / पुण्यकर्मेति // स हि उज्ज्वलो भवितुमिच्छति / 'शिश्विदानोऽकृष्णकर्मा' इति विशेष्यनिघ्ने अमरः / अकृष्णं शुक्लं शुद्धमित्यर्थः / इह क्षीरस्वामी प्रकृतसूत्रं विस्मृत्य, श्विदि श्वैये, अस्माल्लिटः कानजिति व्याख्यत् / तत्तुच्छम् / कानचश्छान्दसत्वात् / इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् / कृष्णकर्मेयमरे पाठान्तरम् / पापकर्मेत्यर्थः तत्रावयवार्थानुगमबलेन बोद्ध्यः / शुद्धो भवितुमिच्छतीत्युक्तो हि इदानीमशुद्ध इति गम्यते / तृन्तृचौ // 'अप्तृन्' इत्यतोऽत्र दीर्घो नेत्युदाहरति। शंस्तरावित्यादि॥ नित्त्वादायुदात्तः। तथाच मन्नः / 'प्रावग्राम उत शंस्तासु विप्रः' / आदिशब्दात् 'शासु अनुशिष्टौ' / शास्ति विनयति सत्त्वानि शास्ता बुद्धः, शास्तरौ-शास्तरः / 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति मेदिनी / प्रपूर्वस्य तु 'अप्तृन्' इति दीर्घः / प्रशास्तारौ-प्रशास्तारः। 'क्षत्ता शूद्राच्च वैश्याजे प्रतीहारे च सारथौ / भुजिष्यातनयेऽपि स्यात् नियुक्तवेधसोः पुमान्' इति मेदिनी। कोशानुसारेणाह / वैश्यायामिति // अमरस्तु 'क्षत्रियायाञ्च शूद्रजे' इत्याह / याज्ञवल्क्योऽपि / 'क्षत्तिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च' इति / इह बहुलमन्यत्रापीति प्रपञ्चार्थत्वात् उपेक्षितम् / नप्तेति // ननः प्रकृतिभावः / 'पत्ल् गतौ' इत्यस्मात् तृच् टिलोपः / 'त्वष्टा पुमान् For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy