________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यवापि स्युः / तिङन्तवाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः / वसन्ददर्श / भूते लट् / अतीतवासकर्तृकं दर्शनमर्थः / सोमयाज्यस्य पुत्रो भविता / सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् / 2825 / क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः / (3-4-2) पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तः / तिङामपवादः / तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिसंज्ञौ च / इति गम्यते / तदाह / धात्वर्थानामित्यादिना // धात्वर्थयोरित्यर्थः / उदाहरणबहुत्वाभिप्रायं बहुवचनम् / 'वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोस्सम्बन्धे गम्ये ततोऽन्यस्मिन्नपि काले स्युरिति यावत् / तथाच वसन् ददर्शेत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्धं भवति / ननु 'वसन् ददर्श' इत्यत्र भूते लडिव वर्तमाने लिडित्यपि स्यादित्यत आह / तिङन्तेति // वसन् ददर्शेत्यादौ तिङन्तवाच्यदर्शनादि. क्रिया प्रधानम् / वासादिक्रिया तु दर्शनादिक्रियार्थत्वात् गुणभूता / अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः / भूते लडिति // एवञ्च उषित्वा ददर्शेत्यर्थः / तदाह / अतीतेति // अतीतवासे कर्ता यस्येति विग्रहः / 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकायधिकरणपदो वहुव्रीहिः / उदाहरणान्तरमाह / सोमयाजीति // सोमेन इष्टवान्यः स सोमयाजी 'करणे यजः' इति भूते विहितो णिनिः इह भवि. तेत्यनद्यतभावष्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोद्ध्यः / तदाह / सोमेन यक्ष्यमाणः इति // भवनमिति // उत्पत्तिरित्यर्थः / गोमानासीदित्यप्युदाहार्यम् / अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायान्तदस्यास्तीति विहितो मतुप् गौरस्यासीदितीति भूतायामस्तिक्रियायाम्भवति / धात्वर्थद्वयसम्बन्धस्य सत्त्वात् / एतेन अर्थद्वारके धात्वोस्सम्बन्धे इत्यपि व्याख्यानं परास्तम् / तथा सति परस्परसम्बन्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभात् गोमानासीदित्यत्र मतुबन्तापत्तेः। नहि धात्वोरिह प्रयोगोऽस्ति। धात्वर्थयोस्सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुप् निर्बाध इत्यन्यत्र विस्तरः / क्रियासमभि // अत्र चत्वारि वाक्यानि / तत्र क्रियासमभिहारे लोडिति प्रथमं वाक्यम्। पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् / क्रियासमभिहारे इति धात्वर्थवि. शेषणम् / क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोरिति लभ्यते / लोट् तु द्योतकः / तदाह / पौनःपुन्ये भृशार्थे च द्योत्ये इति // क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् / सर्वलकारापवादः / लोटो हिस्वाविति द्वितीयं वाक्यं व्याचष्टे / तस्येति // पूर्ववाक्यविहितस्य लोटः हिस्वावादेशौ स्त इत्यर्थः / तिङामपवादः इति // अपवादावित्यर्थः / प्रत्येका For Private And Personal Use Only