SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 437 षाताम् / दृश्यते / अदर्शि / अदर्शिषाताम् / सिच: कित्त्वादन / अदृक्षाताम् / गिरते ङि ध्वमि चतुरधिकं शतम् / तथा हि / चिण्वदिटो दी? नेत्युक्तम् / अगारिध्वम् / द्वितीये विटि वृतो वा' (सू 2391) इति वा दीर्घः / अगरीध्वम्-अगरिध्वम् / एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि / इत्थं षण्णवतिः / ‘लिङ्सिचो:-' (सू 2528) इति विकल्पादिडभावे लकारे उदाहरति / दृश्यते इति // लिटि ददृशे / लुटि तासि चिण्वदिट्पक्षे दर्शिता। चिण्वत्त्वाभावे ‘सृजिदृशोः' इत्यम् / द्रष्टा / दर्शिष्यते-द्रक्ष्यते / दर्शिषीष्ट / चिण्वदिडभावे तु 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् ‘सृजिदृशोः' इत्यम्न / नापि लघूपधगुणः / दृक्षीष्ट / अदीति // चिणि लघूपधगुणः / अदर्शिषातामिति // चिण्वदिटि रूपम् / चिण्वत्त्वाभावे त्वाह / सिचः कित्त्वादम्नेति // 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वात् ‘सृजिदृशाः' इत्यम्न भवति / अकितीति पर्युदासादित्यर्थः / अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वे 'हलि च' इति दीर्घ, गीर्यते। जगिरे। लुटि तासि चिण्वत्त्वपक्षे, गारिता। चिण्वत्त्वाभावे वलादिलक्षणे इटि गुणे रपरत्वे गरिता-गरीता, 'वृतो वा' इति वा दीर्घः / गारिष्यतेगरिष्यते-गरीष्यते / गीयताम् / अगीर्यत / गीर्येत / गारिषीष्ट / चिण्वत्त्वाभावपक्षे तु 'लिङ्सिचोरात्मनेपदेषु' इति इडिकल्पः / इडभावपक्षे 'उश्च' इति कित्त्वम् / इत्त्वं / रपर त्वम् / ‘हलि च' इति दीर्घः / षत्वम् / गीर्षीष्ट / इट्पक्षे तु, गिरिषीष्ट / लुङि अगारिष्ट / अगारिषाताम्-अगीर्षाताम्-अगरिषाताम् / इति सिद्धवत्कृत्य आह / लुङि ध्वमि चतुरधिकं शतमिति // रूपाणीति शेषः / तदेवोपपादयति / तथाहीति // अगारि. ध्वमिति // गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः / द्वितीये त्विटीति // चिण्वदिडभावपक्षे वलादिलक्षणे सिच: इटि ऋकारस्य गुणे रपरत्वे ‘धि च' इति सलोपे 'वृतो वा' इति दीर्घविकल्पे अगरिध्वम् , अगरीध्वम् , इति रूपद्वयमित्यर्थः / एषामिति // एषां त्रयाणां रूपाणां मध्ये एकैकस्मिन् रेफस्य 'अचि विभाषा' इति लत्वम् / 'विभाषेटः' इति वा धस्य ढत्वम् / तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः / तत्र धढयोर्मस्य च 'अनचि च' इति द्वित्वविकल्पः / वकारस्य तु मय इति पञ्चमीमाश्रित्य 'यणो मयः' इति द्वित्वविकल्प इति विवेकः / यद्यपि धढयोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् / तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः / इत्थमिति // एवञ्च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणि, इति षट् / एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट् , द्विधानि च षडिति द्वादश। तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट् , द्विढानि च षडिति द्वादश / उभयेषामपि द्वादशानां मेळने चतुर्विंशतिः / एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विशतिः, द्विवानि चतुर्विशतिरित्यष्टाचत्वारिंशत् / एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत् , द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः / लिङ्सिचोरितीति // चिण्वदिडभावपक्षे For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy