________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् ण्वद्भावः / आर्धधातुके सीयुटीति विशेषविहितत्वात् / घानिषीष्ट / पक्षे वधिषीष्ट / अघानि / अघानिषाताम्-अहसाताम् / पक्षे वधादेशः / अवधि / अवधिषाताम् / अघानिष्यत-अहनिष्यत / नच स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् / 'अङ्गस्य' (सू 200) इत्यधिकारादाङ्गस्यैवातिदेशात् / गृह्यते / चिण्वदिटो न दीर्घत्वम् / प्रकृतस्य वलादिलक्षणस्यैवेटो 'ग्रहोऽलिटि'- (सू 2562) इत्यनेन दीर्घविधानात् / ग्राहिता-ग्रहीता / ग्राहिष्यते-ग्रहीष्यते / ग्राहिषीष्ट-ग्रहीषीष्ट / अग्राहि / अग्राहिषाताम्-अग्रही ण्वद्भावः इति // ननु घानितेत्यादौ प्राप्तेऽपि वधादेशे आरम्भात् कथं वधादेशस्य चिण्वद्भावः अपवादः स्यादित्यत आह / आर्धधातुके सीयुटीति // ‘स्यसिच्सीयुट्' इति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्य जन्तस्य चत्वारि वाक्यानि / एवं हनदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः / तत्र हनः आर्धधातुके सीयुटि चिण्वदिविधिर्निरवकाशत्वाद्वधादेशापवादः। अप्राप्त एव वधादेशे आरम्भात् / वधादेशस्तु न चिण्वदिटोऽपवादः / तस्य वध्यादित्यत्न कर्तरि लिङि चरितार्थत्वादिति भावः / पक्षे इति // चिण्वत्त्वाभावपक्षे 'हनो वध लिङि' इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् / वधादेशस्यादन्तत्वात् / नच हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम् / 'एकाच उपदेशे' इत्यत्र अच इत्येकत्वसामर्थ्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यनेकाजिति लभ्यते / तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः / आदेशोपदेशे अनेकाच्वादित्युक्तं प्राक् / लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः / आत्मनेपदेष्वन्यतरस्यामिति वधादेशाभावः / अघानिषातामिति // चिण्वदिटि वधादेशाभावपक्षे रूपम् / अहसातामिति // चिण्वदिडभावपक्षे 'हनः सिच्' इति कित्त्वादनुदात्तोपदेशत्यनुनासिकलोपः / पक्षे अवधीति // ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः / अवधिषातामिति // ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि चिण्वत्त्वात् पाक्षिकतया अप्राप्तेऽपि वधादेशे चिण्वत्त्वस्यारम्भान्नापवादत्वमिति भावः / ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्त्वावधादेशः स्यादित्याशङ्कय परिहरति / नचेत्यादिना // आङ्गस्यैवेति // वधादेशस्तु द्वैतीयीकः / न त्वङ्गाधिकारस्थ इति भावः / अथ ‘ग्रह उपादाने' इत्यस्माददुपधात् कर्मलकारे उदाहरति / गृह्यते इति // ‘ग्रहिज्या' इति सम्प्रसारणम् / अथ लुटि तासि चिण्वदिटि ‘ग्रहोऽलिटि' इति दीर्घमाशङ्कय आह / चिण्वदिटो न दीर्घत्वमिति॥ कुत इत्यत आह / प्रकृतस्येति // वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैव ‘ग्रहोऽलिटि' इति दीर्घविधौ ग्रहणम् / नतु चिण्वदिटः इति भाष्ये स्पष्टम् / ग्राहितेति // चिण्वदिटि रूपम् / ग्रहीतेति // चिण्वदिडभावपक्षे वलादिलक्षणस्य इटो दीर्घ रूपम् / अथ दृशेः कर्म For Private And Personal Use Only