SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति । रेव वृद्धिप्रतिपादकत्वात् आयुर्वेद दोषाणां वृद्धिक्षययोरुपपादकत्वमनयो वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः । एतयोरेव कार्यकारणभावः । परम्परया कारणत्वं वक्तुं शक्यत इत्यर्थः ॥ ननु दोषवृद्धिक्षयों स्वत एव प्राप्ती, नेन्द्रियातिलालनातिपीडनयोः । तयोः कार्यकारणभावस्तु कालवशादेव प्राप्तः । तत्र सूत्रस्थानवचनं- चयप्रकोपप्रशमां वायोग्रष्मादिषु त्रिषु । वर्षादिषु तु पित्तस्य श्लेष्मणशिशिरादिषु ॥ * एतद्वचनानुसारेण अनयोः कार्यकारणभावः कथं वक्तुं शक्यत इत्यस्वरस दाह - लक्षणेति । लक्षणान्यपि तथा ॥ ६ ॥ अप्राप्तकाले प्राप्तलक्षणानि यत्र भासन्ते प्राप्तकाले तल्लक्षणाभावो यत्र भासते तत्र नियमः । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धि । तत्र सूत्रवचनं पदिशति -- योग्यैरिति । कालार्थकर्मणां योगा हीनमिथ्यातिमात्रकाः । सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् । रोगस्तु दोषवैषम्य दोषसाम्यमरोगता ॥ असाधारणधर्मवचनहेतुज्ञानजन्यामयनिवर्तकयोग्यकार्य व्य * अष्टाङ्गसूत्रं XII--24. | अष्टाङ्गसूत्रं I ---19-20. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy