SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयाः आमयानां द्वित्रिदोषगतत्वम् रोगनिवृत्त्यर्थं दोषवचनस्यावश्यकता दोषपचनकालः **** www.kobatirth.org वातपित्तकफदोषाणामामयोत्पादकत्वम् तत्तद्भूताधिक्यजातरसादनस्य धातुपोषकत्वम् बड़सानां तत्तद्गुणनिरूपणम् रसेष्वेकैकस्यापि दोषनिवर्तकत्वम रसादिद्रव्यसारस्य सर्वरोगनिवर्तकत्वम् एकस्याप्यनेकरसवद्द्रव्यस्य बहुगुणप्रदत्वम् धारणरे चक्रात्मकद्रव्यैरामयाभिवृद्धिः तत्तद्भूतानेष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुत्वम् दोषविकाराणामवस्था भेदेन स्वस्थ्यादिनिरूपणम् देह देशकालद्रव्यभेदेन चिकित्सा कार्या एकधातुकज्वरलक्षणम् आमजातज्वरलक्षणम् दोषपचनकालस्य धातुप्रसादाधीनत्वम् साध्यासाध्य रोग निरूपण 1. धातुसप्तकस्य दोष हेतुभूतत्वम् रसासृग्गतज्वरलक्षणम् +*** अस्थिमृदु कारकज्वरलक्षणम् दोषाणामस्थिम नामदेवष्ठितत्व : पञ्चमः प्रश्नः. दोषाणां चरमधातुप्रचारकत्वम् दोषविपर्ययः xxvii .. **** 1000 : .... Acharya Shri Kailassagarsuri Gyanmandir ।।।।।। For Private And Personal Use Only www. **** .... .... **** सूत्रम् पुटम् 1 202 2 203 3-11 201 12 210 13 211 14 212 15 213 16 214 17-18 215 19 218 20-21 218 22 220 23 220 24 221 25 223 26 228 27-32 229 33 234 34 236 35 237 36 238 37 238 38 238
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy