SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxvi विषयाः सूत्रम्. पुटम्. त्वयालित्यस्य पाण्डुरोगहेतुत्वम् .... 32 171 त्वक्यालित्यहेतुकथनम् .... ___.... 38 172 पवनप्रकोपहेतुनिरूपणम् ..... 34-35 172 पवनविकारे भेषजम् .... 36 174 पवनविकार धातुस्थूलत्वस्य द्विगुणतया प्रतीति: ...... 37 177 मधुररसस्य पवनप्रकोपनिवर्तकत्वादिनिरूपणम् 38-40 178 आम्लरसस्य मांसधातुप्रदत्वम् ..... 11 180 लवणरसस्य मेदोधातुप्रदत्वम् ..... 12 180 मधुररसवव्यादीनां जवापादिपोषकत्वम् .... 43-44 180 बहिःपवनरेचनपूरणाभ्यां रोगनिवृत्तिश्चिरायुष्टं च .... 45-46 182 चन्द्रकलागतपवनेन पद्मस्य मुकुलीभावः, सूर्यकलागतपवनेनविकासश्च .... 47 183 इडापिङ्गलाभ्यां वर्णप्रवाहः ...... 48 185 मूलाधारपद्मस्य षट्कमलानामादिभूतत्वम् .... 49 186 दशदलपद्मस्य इडापिङ्गलागतामृतसेचकत्वम् 50-51 187 अर्थानां सुखसाधकत्वम् 52 183 प्रकृतिपुरुषयोरैक्यम् 63 189 तत्तद्भूतावयवाधिक्ये तत्तद्गुणोपलब्धिः 51-60 190 तितोषणकषायरसानां बलप्रदत्वम 61 197 रेच कादिना तत्तद्वर्णाधिष्ठितपद्मविकास: 62, 198 प्रजाप्रजननम् 63 198 स्त्रीपुरुषयोस्स्वरभेदे कारणनिरूपणम् 64 199 कोटप्रदेशगतपस्य कायाधारकत्वम् .... ___65200 नाभरधश्शतदळपद्मस्यावस्थानम् ___66 200 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy