SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 179 वत्सिरावच्छरिंभवति पवनविगत्याधारकसिराणां तत्तद्गतितिरो. धानकारकद्रव्यं किं वक्तव्यम् ? तत्पवनप्रकोपकारकं भवति । न तावद्धातुशोषकं, किंतु वेदना रोगकार्य भवातीत्यर्थः । ननु सर्वद्रव्येषु मधुररसः पवनप्रकोपनिवर्तको भवति । स्थावरजातिस्थितमधुररसः पवनप्रकोपकारकः। जगमादिस्थितमधुररसवद्दव्यं पवनप्रकोपहारकम् । तथाऽपि उभयमपि परमधातु. पोषकम् । स्थावराणां स्वादुरसः रसासृग्धातुविकारकः । जङ्गमानां स्वादुरसः सर्वधातुपोषको भवतीत्याशयं मनास निधाय प्रजाजननहेतुं प्रतिपादयति-प्रजोत । प्रजोत्पोदकहतुभूतं भवति ॥ ३९ ॥ . जङ्गमानां मांससारः पयोविकारो भवति । तत्सजातीयान्यसारोऽपि सर्वशरीराणां धातुरसस्स्वादुरेव भवति । तत्स्वादुरसः प्रजाजननकारकः रेतोधातुविकारहारकद्रव्यत्वात् । खेचराणामण्डजस्वादुरसः पवनप्रकोपहारकः । भूचरशरीरजातक्षीरवि. कारजाताः पवनहरशुक्लधातुपोषका इत्यर्थः । स्थावरद्रव्यानिष्ठमधुररसानामिक्षुकाण्डादिजन्यानां सर्वधातुपोषकत्वं वक्तुमशक्यत्वात्, स्थावररसात्मकत्वात् तनिष्ठस्था दुरसो गुरुर्भवतीत्यस्वरसादाह-मधुरेति । 'मधुररसादनादसृग्धातुर्भवति ॥ ४० ॥ स्थावरनिष्ठमधुररसादनं जङ्गमशरीराणां रसासृग्धातुप्रवमधुरेति सूत्रात्प्राक् ‘शरीररमसारस्सर्वमावहति" इत्यधिकः पाठः A. B. कोशयो:, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy