SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org आयुर्वेदसूत्रे Acharya Shri Kailassagarsuri Gyanmandir धर्क इक्षुकाण्डादिद्रव्यजन्यरसवद्द्रव्यत्वात् । रसासृग्धात्वाभिवर्धकस्स्थावरनिष्ठस्वादुरसो भवतीत्यर्थः । स्थावरनिष्ठाम्लरसस्य प्रयोजनमाह-- आम्लेति । आम्लरसादनं मांसधातुप्रदं भवति ॥ ४१ ॥ स्थावराणां लवणरसस्यप्रयोजनमाह - लवणोति । लवणरसो मे दोधातुप्रदः ॥ ४२ ॥ स्थावराणां लवणरसः जङ्गमशरीराणां मेदोश्रातुप्रवर्धको भवतीत्यर्थः । ननु स्थावराणां स्वादुरसः पवनप्रकोपकारकः । जङ्गमशरीराणां स्वादुरसः पवनप्रकोपहारक इति भेदकथनं कथं वक्तुं शक्यते । तद्वदेव षड्रसानां गुणप्रदानं भेदद्रव्यस्यैव वक्तुं शक्यत्वात् स्थावराणां गुणप्रदानं षड्रसानां तत्तज्जात्यवच्छेदेन भेद एव स्यादित्यस्वरसादाह आद्येति । आद्यद्विधातुसारं जङ्घापद्महेतुकम् ॥ ४३ ॥ तिक्तरसाभिवर्धितं मेदोधात्वन्तस्स्थितदशदळपद्मं कण्ठप्रदेशगतम् । सहस्त्रसिरादागतामृतं तस्य पोषकम् । आद्य इति - स्वादुरसवद्द्रव्यम् । द्वे इति - क्ष्माम्भसोरेक। भूताधिकजातद्रव्यगुणसारं स्वादुरसवद्दव्यं तदेव निवर्तकं भवतीतियत् तत्कथं ज्ञातुं शक्यते ? शुक्लधातुपोषकस्वादुरसं आद्यद्विधातुरसासृग्धातुदृष्यं भवति : जङ्गमद्रव्यनिष्ठस्वादुरसं सर्वधातुपोषकम् । त. गव्यं पयः गव्यं घृतं रसासृग्धातुविकारानिवर्त्यतद्धातुपोष्यं भवति । तत्स्वादुरसस्य सर्वशरीरपुष्टिकरत्वात् अनिल1 अस्थिधातु - इति A कोशे. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy