SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 आयुर्वेदसूत्रे गतरूपानुसारिवैचित्र तजन्यपटवैचित्रयं करोति। कारणगुणा हि कार्यगुणानारभन्ते । यावत्मिारासस्पर्शनं तावत्सिराधारकपद्मगतविकारकारक, तदन्यरोगकार्यहेतुकत्वे सति तद्धे तुकत्वात् यन्नै वं तन्नैवमिति । पाण्डुशोभविसर्पकुष्ठरक्तवातामयानां आमपितरूपविसंसर्गविशिष्टसिराणां नानारुपकार्यजनकत्वं सूच्यते । आमपित्तसारस्य एकत्वेऽपि तजनकद्रव्याधिक्यं कारणतावच्छेदकं भवतीत्यर्थः । ननु सर्वशरीरव्याप्यपवनप्रकोपे सति तत्संचारयोग्यधातुसोपो जायते । शोषण कार्यकारकरूक्षगुणद्रव्यत्वात् अनन्तावच्छेदकं रूक्षगुणवत्त्वधातुशोषककार्यकारकत्वं प्रथमत एव प्रति प्रतिपादितम् । तत्र रूक्षो लघुश्शीतः खरस्सूक्ष्मश्चलोऽनिलः ॥ इति.. तस्मात्पवनविकारमात्रेण आमपित्तरससारस्य एकदशस्थितत्वा { सर्वधातुशोषणं कर्तुं न शक्यत इत्याशयं मनसि निधाय पवनविकारं प्रतिपादयति-त्रिसहस्रति । त्रिसहस्रसिराहेतुकं मधुरीभूतं ज्वलयति॥३८॥ धातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनजातपवनविकारकार्यहेतुत्वात् स्वाद्वम्ललवणरसबद्दव्यधातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका याद भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनं पवनरोगप्रागभावपरिपालनकारकास्तास्सिरास्त्रिसहनसंख्याकाः पादपनाधारकाः ता 1 ज्वरति' इति A. कोशे. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy