SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्र शुsari विरुद्धफलं ददाति । घृतनुतान्नमेव कार्य कारकम् । तस्मादन्तर्वत्याः घृतप्लुतान्नं दापयेदित्यर्थः । पुनरप्युक्तमर्थमुपसंहरति तस्मादिति । तस्मात्स्वावयवविभवं धातुवर्धनं कुर्वत्यः प्रजाः प्रजायन्ते ॥ ९१ ॥ घृतप्तानादनं अवयवाभिवर्धकमित्युक्तम् । यत्किचिद्विकारे सति तन्निवर्तकेन निवर्तनीयम् । तद्धतप्लुतान्नमेव निवर्तकमिति वक्तुं न शक्यते, गुरुद्रव्यत्वात् । तस्मादसङ्गतमित्यस्वरसादाहतदिति । तच्छोषकपोषकद्रव्यं तत्र भेषजम् ॥ ९२ ॥ विकारे सति शोषकपोषकद्रव्ये कार्यकारके भवतः । जातशिशोश्च प्रथमतः प्रथमं शोषकद्रव्यजातरुजः शोषकद्रव्यं भेषजम्, पोषकद्रव्यजातरुजः पोषकद्रव्यं निवर्तकम् । एवं दशममासपर्यन्तं अन्योन्यं निवर्तकं भवति । गर्भस्थशिशोर्यावद्रव्य. मभिवर्धकं भवति तावद्दव्यमात्रं भेषजमित्यर्थः ॥ ननु गर्भस्थशिशुवज्जातशिशुरपि भेषजद्रव्यैः पोष्यते । प्रथमोत्पन्नशिशोः द्रव्यादनज्ञानं नैधते । मातुराहाररसाहारजन्यप्रतिकारकरसवद्द्रव्यादनभेषजकर्मणः पोषकद्रव्यत्वात् । तद्वत्रापि पोषकद्रव्याण्येव हेतुरिति वक्तुमशक्यत्वादित्यखरसादाहएवमिति । #medical एवमुत्तरोत्तराभिवृद्धिर्मासे र्मासे ॥ ९३ ॥ यायोग्यरसादनं पक्षीकृत्य किंचित्किच्चिदेधितव्यम् । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy