SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 97 अन्नादनं शरीरदायकारकमिति अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । यत्सत्वे यत्सत्वं यदभावे यद्भावः' इति न्यायेन अन्नादने सति शरीरदायै तदभावे तद्भाव इति न्यायनयसिद्धत्वात् । अन्यथासिद्धेश्च दिवा अभुञ्जानस्य देवदत्तस्य सत्वं रात्रिभोजनमन्तरेण न संभवतीति, तस्यापि रात्रिभोजनमन्तरेण सत्वं नोपपद्यते, स्वावयवव्यतिरिक्तपिण्डावयवाभिवर्धकं न भवति, अन्यसाधनस्य अन्यावयवाहेतुकत्वात् इत्यस्वरसादाह-- अद्यत इति । अद्यतेऽत्ति च भूतानि ॥८॥ त्रिविधभूतानि । सात्विफराजसतामसद्रव्यादनात्तत्तद्गुणभूयिटशरीगभिवृद्धिकारणत्वात्रिगुणात्मकं शरीरम् । भूतानि तत्तदभिवर्धकद्रव्यादुत्पद्यन्त इत्यर्थः । उक्तार्थमुपसंहरति-तस्मादिति । तस्मादन्नं तदुच्यत इति ।। ८९ ॥ अन्नं धातुप्रदं पुष्टिदं अवयवाभिवर्धनकरं एतादृशगुणं प्रयच्छति । इतिशब्देन हेतुरुच्यते । रसवदन्नमवयवाभिवृद्धिं करोति। तस्मादन्नरसमयं उपसंहृतार्थ शुद्धरसवदनं प्राणमय पिण्डावयवाभिवर्धकं तदुच्यत इत्यर्थः ॥ ___अन्नं तु स्वनिष्ठ सगुणं प्रयच्छति, अवयवाभिवृद्धि करणे सामर्थ्याभावात् । शुष्कान्नादनं विरुद्ध फलं प्रयच्छति । कथमन्नं जीवातुरिति वक्तं शक्यामित्यत आह-घृतेति । । घृतलतानमन्तर्वत्याः प्रदापयेत् ॥ ९ ॥ AYURVEDA 13 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy