SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छानुपलम्भवादः । 101 Acharya Shri Kailassagarsuri Gyanmandir न चाचार्यौयं ज्ञानं न शिव्यविज्ञानोपादानमिति वाच्यम् । श्रनुभविटज्ञानस्याप्यनेकान्तरितस्य स्मार्टज्ञानानुपादानत्वात्, सन्तानत्वस्यानप्रतिमतस्य दुर्वचत्वादित्युक्तत्वात्, संस्कारस्य स्वोपादाने स्मृतिजनता एवं लाघवेन कल्पयितुमुचितत्वाच्च ॥ ३ एतेन धर्माधर्मरूपः (१) संस्कारो व्याख्यातः । तथा च यो यः संस्कारः क्वचित् सन्तान आहित: (२) स तचैव फलाधानयोग्यो नान्यत्रेत्याद्यपि निरस्तम् । अतिरिक्तसंस्कारपक्षे हेतोर्व्यधिकरणत्वात्, विशेषलक्षणस्य च स्वरूपामित्वात, विशिष्टोत्तर कार्यप्रवाहमाचस्य च विरुद्धत्वादिति । शङ्क० टौ० । एवं च यागहिंसादिजनितौ धर्माधर्मावपि स्वस्य स्वोपादानस्य च स्थैर्यमन्तरेण कालान्तरभाविफलजनकौ न भवत इत्यत आह । एतेनेति । ननु परोपदर्शितव्याप्तौ को दोष इत्यत श्राह । तथा चेति । संस्कारः स्वसन्ताने फलजनकः संस्कारत्वादिति व्यधिकरण विगता धिकरणः । त्वया संस्कारम्यानभ्युपगमादित्याश्रयासिद्धिरित्यर्थः । अथ ज्ञानगतजातिविशेषः संस्कारत्वं तत्राह । ८०१ (1) धर्माधर्मलक्षण २ पु० पा० । (२) सन्तानेनोपहित इति २ पु० पा० । (३) विमता इति पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy