SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Coo आत्मतत्त्वविवेके स्टौके पचधर्मताबलात् तत्रैव स्मृतिप्रसङ्ग इत्युक्तमित्यर्थः । श्रयत्नेति । सिद्धमिर्यः श्रवर्जनीयमिति । उपादाननिवृत्तौ कार्यावस्थाना भ्युपगरी व्याघातादित्यर्थः ॥ 5 www.kobatirth.org १ पु० पाठः । Acharya Shri Kailassagarsuri Gyanmandir रघु०टी । नन्वेवमेकत्रैव धर्मिणि दूरत्वादूरत्वाभ्यां कथं प्रतौत्योरस्फुटत्वस्फुटत्वे । अत श्राह । सांश इति । तत्र भूयोऽल्पधर्मग्राहित्वे एव ते इति । तत्रैव संस्कारसन्तान एव । स्मृत्यादौत्यादिपदेन स्मृतिजन्यत्वादिपरिग्रह: (१) फलं संस्कारस्य स्मृत्यादिः । तथा चाहं स्मरामौत्यादिप्रत्ययो न स्यात्, प्रवृत्तिविज्ञानसन्तानान्तःपातिन एव ज्ञानस्याहमास्पदत्वात् । एवमालयविज्ञानवादिनयेऽपि बोध्यम् । ननु संस्कारः परम्परया स्वोपादानोपादानके सन्ताने स्मृतिं जनयति तादृशश्च प्रवृत्तिसन्तानोऽपीति न तत्र स्मरणानुपपत्तिरत श्राह । परम्परयेति । (२) पौतसंस्कारसन्तानोपादानपौतानुभवसाक्षात्परम्परोपात्तनौलाद्यनुभवजनितनौलादिसंस्कारसन्ताना अपि भवन्ति परम्परया पौतसंस्कारोपादानोपादानका इति तेष्वपि पौतस्मरण प्रसङ्गः तथा च प्रवृत्तिसन्ताने स्मरणोत्पादकाले सन्तानसहस्रेऽपि (३) स्मरणसहस्रं(४) स्मरणमित्येव च तस्य प्रत्ययः स्यात्, न तु स्मरामौति, संस्कारस्यानहमास्पदत्वात् । न चैकोपादानकविज्ञानसन्ताने स्मृतिजनकत्वं श्राचार्यौयसंस्कारेण शिव्यविज्ञाने कारणप्रसङ्गात् । (१) स्मृतिजन्येच्छापरिग्रह इति पाठः । (२) पौत संस्कारसन्तानोपादानपौतानुभवोपात्तनौ लाद्यनुभवेत्यादि (३) दयेऽपीति १ ( 8 ) दयमिति १ - ० पा० संस्कारसन्तान सहखेऽपीति २ पु० पा० ! ० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy