________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
आत्मतत्त्वविवेक सटीक
स्थात् असन् स्यादिति प्रसङ्गः म्यादिति चेन । श्रापादकाप्रसिया व्याप्तेर मिद्धेः । तेनेति । मावयवत्वेनेत्यर्थः । खाश्रयेति । घटादिरमन सावयवत्वादिति हि विपर्ययः, तत्र मावयवत्व स्ट हेतोस्वयाऽऽश्रय एव न खौक्रियत इत्याश्रयामिद्धिः, खोकारे वा विरोधः । सावयवत्वस्य शटङ्गादेरसतः सपक्षादिव विज्ञानपरमाण्वादे विपक्षादपि व्यावृत्तेरसाधारण्यमित्यर्थः । ननु त्वया मावयवत्वाश्रयः खौक्रियत एव, तथा च त्वदभ्युपगममाश्रियैव विपर्ययः स्यादित्यत आह । न चेति। विपर्ययस्थानुमानतया स्वाभ्युपगममात्राधीनप्रवृत्तिकवादित्यर्थः ॥
भगीः टौ। विपर्ययमाह । न चेति । तस्य मावयवत्वस्येत्यर्थः । तेन मावयवत्वेनेत्यर्थः । पाश्रयेति । एकः स्थल इति धौविषयस्यालोकस्य पक्षतायामाप्रयासिद्धिः, अबाधिततादृशप्रत्यक्षाच्च तत्मत्त्वसिद्धरमत्त्वसाधने विरोधः, सावयवत्वादिति हेतोर्निरवयवादलौकाज्ज्ञानाच्च व्यावृत्तेरसाधारणानेकान्तिकत्वं चेत्यर्थः । न चेति । यथा प्रमङ्गः पराभ्युपगतेनापादकेन प्रवर्तते न तथा विपर्ययः, तस्यानुमानतया खतोऽसियापत्तेरित्यर्थः ॥
रघु० टी० । यत् सत् तबिरवयवं यथा विज्ञानं, न च निरवयवो घटादिरिति विपर्ययः। तस्मान्न मचिति तु स्वमतावष्टमेन मावयवत्वस्य हेतुतायाः स्पष्टत्वार्थम्, परेण निगमनस्य न्यायाङ्गत्वानङ्गौकारात् । मावयवत्वमिति । निरवयवत्वामावस्य
For Private and Personal Use Only