SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६६३ ख्यातिरिति च वैनयिको यथार्था) न वा, उभयथाय्यत्तरेण न सर्वयाथार्थ्यसिद्धिः । शङ्क० टौ। नौलादिप्रत्यला पामप्यन्यथा मिडिशङ्काकलकितवादाद : अस्तु तोति । तथ्यातथ्ये याथार्थ्यायाथार्थ्य प्रामाण्याप्रामाण्ये इति यावत् । उत्तरविरोधादिति । यन्मया प्रष्टव्यं तदुत्तरत एक विभाग: सेत्स्यतीत्यर्थः । उत्तरं विधेयर) पृच्छति । विपरीतमिति । विनयः शास्त्राधीनो विवेकः तत्र व्यवस्थिता वनयिको यथार्था चेदियं धौस्तदा (३)विषयोस्या भ्रमोऽथायथार्था स्यात्तदास्था एवाऽयाथार्थमित्युभयथा न सर्वायाथार्थ नापि मर्वयाथार्य मित्यर्थः ॥ भगौ टौ। सम्प्रति बाधकानुपपत्तावपि सर्वेषां साधकत्वाभिमतानां विकन्यग्रासाद्विभागोऽशक्य इत्याह । अस्विति । न तावत् सर्वत्र निश्चयाभावादेव मोऽशक्यः, अस्यैव माध्यसाधनभावस्य निश्चयेन विरोधादिति ज्ञाने सर्वच याथार्थनिश्चयात्तथ्यातथ्यविभागाशक्यत्वं वाच्चम, तत्राह। न तावदिति। उत्तरेति । विपरौतमवगतं मयेति ज्ञानं प्रमा न बेति प्रश्न उत्तरकरणे सर्वथा विरोध एवेत्यर्थः । विरोधमाह । तथाहौति । (१) ऽन्यथा वा इति १ पु० पा० । (२) विषयमिति २ पु० पा० । (३) विषयभूतायाधियोऽयाथार्थ अन्यथा तस्यायाथार्थमित्यभनयाथार्थ मिति ३ पु. पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy