________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
मावयवत्वरूपत्वात् । तत् मावयवत्वम् । तस्य मावयवत्वस्य । तेन सावयवत्वेन । घटादेरसिद्धवावाश्रयामिद्धिः, सिद्धौ धर्मिग्राहकप्रत्यक्षबाधः, विपक्षाविज्ञानादेः सपक्षाच्च शशविषाणा देात्तवादमाधारण्यम् । परमतेनेदम् ॥
कः पुनरवयविनि न्यायः। तत् किं प्रत्यक्षाब्यायो गरौयान्। यद्येवम्, (बुद्धावेव कोऽसौ। तस्मादसारमेतत्।
शङ्क० टौ। प्रत्यक्षमन्यथापिद्धिशङ्काकलङ्कितमतोऽनुमानं पृच्छति । कः पुनरिति । अनन्यथामिद्धेरुपपादनादाह । तत् किमिति । बुद्धावपौति । तस्यास्त्वया स्वसम्वेद्यत्वेनानुमानमन्तरेपौवाभ्युपगमादिति भावः ॥
भगौ० टी०। एतावताऽवयविनि प्रत्यक्षोपदर्शनेपि तत्र न्यायं विना न परितुव्यन पृच्छति । क इति । न्यायानुपन्यासेपि तत्साधक साधनमुपन्यस्तमेव, न्यायस्यापि व्याप्तिग्राहक प्रत्यक्षमेव मूलमित्या शयेनोत्तरम्, तत् किमिति । यद्येवमिति । न्यायाभावेपि बुद्धेः प्रकाश्यसिद्धताया भवतोपगमादित्यर्थः ।
तथापि यन्निरस्तसमस्तविरुवधर्माध्यासं तदेकमेव व्यवहर्तव्यं यथा विज्ञानम्, तवा च विवादाध्यासित
(१) बुद्धावपि कोऽसौ इति १ पु० पा० ।
For Private and Personal Use Only