SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ६१५ चेन्न। माक्षात्परम्परामाधारणावयववृत्ते-मूलभूत परमाणु वृत्तेर्वा विजातीयरूपस्य चित्ररूपनिमित्तकारणत्वादिति केचित् । नौलधवलारब्धात् पौतरकारब्धमिव नौलाद्यारधारिजातौयमेव चित्रारब्धं चित्रम्, चित्रमात्र त्ववयवरूपमेव प्रयोजकम्, विशेषमामग्रौणां नियामकत्वाच्च न सर्वत्र चित्रोत्पाद इत्यपरे । एकदेशिनस्तु विजातीयानेकरूपममाहार एव चित्रप्रत्ययालम्बनम्, सेनावनादिवच्चैकत्वप्रत्ययः, नौलादरनौलाद्यनारम्भकत्वात्, नौलाद्यारम्भे बाधकाभावाच्च, ममवाय्यनुत्पादादना(१ रम्भवताप्यनेकेन तदत्पाद प्रारम्भमभवात्, अनौलादिसम्वलनस्य प्रतिबन्धकल्वे मानाभावात्, स्वाधिकरणावयवावच्छेदन च नौलाधारम्भात् तदव्याप्यवृत्तिनौला दिमात्रावयवारधे तु तत्तत्मामग्रोममाजाज्जायमानमेकं व्यापकम्, संयोगतदभाववच्चैकत्राध्यक्षमिद्धत्वात्प्रकारभेदेनाविरोध इति वदन्ति । अवयवकपेति। अवयविनि चित्ररूपाग्रहोऽवयवरूपसमारोपचावयविरूपे वा चित्रत्वाग्रहोऽवयवरूपजात्यारोपश्चेत्यन्य देतत् ॥ स्यादेतत् । यदि चिचत्वं नाम जातिविशेषः, कथं तर्हि विरुद्धजातीयरूपममाहारमात्रे (२)चिचत्वप्रत्यय इति चेत्, न वै नौलधवलारुणेषु पटेषु क्वचिदपि (२) स्नारब्धवताऽप्येकेन इति २ पु० पा० । (२) चित्र प्रत्यय इति २ प० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy