SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके मटक भगो टौ. । अनन्यपगमबोजमाह । न खञ्चिति । अपि विति । यथा मौलाधाकारानुगतव्यवहाराचौलत्वं जातिः, तथा कबराकारानुगतव्यवहाराच्चित्रत्वमपि जातिरित्यर्थः। तर्हि नौलरूपवनागादरणो शुक्लरूपवदवयवहितेऽवयविनि ग्टह्यमाणेपि चिचधौः स्यादित्यत आह । म चेति ।। ___ ननु मर्वैश्चिचत स्तुभिर्यत्र पट प्रारभ्यते तत्रावयवरूपाणामेक जातीयत्वात् कथं चिचं रूपम् । अथ तदारम्भकपरम्परारूपत्वेनैव कारणात्वं, तदा परम्परया रूपवद वयवममवेतत्व स्वैव चातुषत्व-- प्रयोजक)त्वापत्तेौरूप एवावयव्यस्तु । अचाडः। तत्रान्यैव रूपोत्पत्तिमामग्री, माक्षाढवयवरूपाणामिव परम्परावयवरूपाणामपि कारपाताग्राहकमानतौल्यात् । नववं चित्रत्रमरेणारूपे चित्रत्वग्रहो न स्यात्, तदवयवरूपस्यातौन्द्रियत्वादित्यत आह । अत एवेति । इष्टापत्तिरेवेत्यर्थः । तथापौति । अवयविनि धवसरूपाभावादित्यर्थः । अवयवेति । अवयवममवेतं धवलरूपमवयविन्यारोप्यत इत्यर्थः । तत्रेति । चित्रचमरेणोरवयवरूपमवयविनि नारोप्यते, अवयवरूपस्यैवाग्रहा दित्यर्थः । कथं तर्हि चित्रत्रमरेणी पिञ्चरत्वग्रहः, रूपत्वच्याप्यजातेरग्रहादित्यत आह । दृश्यमिति ॥ रघ० टी०। म चेति। अवयवत्वमिह माक्षात्परम्परामाधारण विवक्षितम्, तेन चिचारधे न चित्रप्रत्ययानुपपत्तिः। अथ चित्ररूपोत्पाद एव ता कथम्, अवयवे विजातीयरूपविरहादिति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy