________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
(१कार्बुरार्थश्चित्रप्रत्ययः (२)कस्यायि, वैधर्म्यनिमित्तस्तु केन वार्यते ! चित्रशब्दस्याक्षादिपदवदनेकार्थत्वात् । नौलपीतादिषु मिथः संसृष्टेषनारब्धद्रव्येष्ठपि कर्बरप्रत्ययो भवतीति चेत्, सत्यम्, द्रव्यान्तरोत्यादाभिमानात् स्थौल्यातिशयप्रत्ययवदुपपत्तेरिति ।
शङ्क० टौ । अनारबद्रव्येषु नौलधवलादितन्तषु कथं न चित्रप्रत्यय इति पाते । यदि चित्रत्वमिति । तत्र चिचत्वजातिनिबन्धनो न चित्रप्रत्ययः, किन्त वैधयं यदैलक्षण्यं वैचित्र्यमिति यावत्, तन्निबन्धनमिति परिहरति । न वे इति । तर्हि तत्र चित्रशब्दप्रयोगः कथमत पाह। चित्रशब्दम्येति । चित्रशब्दस्तावदनेकार्था भवतु कर्बरप्रत्य यशब्दो कथमनारब्धद्रव्यस्थले समर्थनौया वित्याशङ्कते । नौलेति । यथाऽनारब्धद्रव्ये धान्यराशी स्थौल्यप्रत्ययशब्दौ द्रव्यान्तरारम्मभ्रमेण, तथा प्रकृतेपि कबुरप्रत्ययशब्दाविति परिहरति । मत्यमिति ॥
भगौ• टौ० । यदौति । विजातीयरूपेषु पटेषु द्रव्यान्तरानुपपत्तेः कथं चित्रधौरित्यर्थः । यदि कर्बुरविषया चित्रधौस्तमुमिद्धिरेवेत्याह । न वै इति । अथ वैध→विषया मा धौस्तदा तत्र नानुपपत्तिरित्याह । वैधति । सिद्धौ बाधकमाह । नौलेति । भ्रान्तम्तत्र कर्बरप्रत्ययो यथार्थम्य च तत्रा
(१) कार्ये वार्य इति ३ पु० पा० । (२) कम्यचिदपि इति २ पु. पा० ।
For Private and Personal Use Only