SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द गामवादः । ___ १६१ प्रध्वंमयोः प्रतियोगिममानकालत्वानुपपत्तावप्यत्यन्ताभावमादाय सहकार्यममवधान मम्भवात् । महकारिप्रागभावप्रध्वंसावपि प्रतियोगिभिन्न कान्तावादाय तथा मम्भवादित्यर्थः । म होति। विरोधे यदि महकारिणा स्थितियोगपद्यनियमो भवेत् तदैकसहकारिदेशे महकार्यन्तराभावो न भवेत् स च नास्तीत्यर्थः । ननु प्रतियोगितदभानयोः ममानदेशत्वविरोधादेव स्थितियोगपद्यनियमः स्थादित्यत आह । दत एवेति। तदेव स्फुटयति(१)। नियमेति । तसिद्धौ विरोधमिलो भेदे मति क्षणभङ्गे मति नियममिद्धिरित्यर्थः । क्षणभङ्ग मति महकारिणां तथोत्पादनियमाद्योगपद्यं मिद्ध्येत् म एवाद्यापि न मिद्ध इत्यर्थः। ननु विरोधादेव स्थितियोगपद्यं मामत्सौदन्यत एव कुतश्चित्प्रमाणात् सियत तदित्यत श्राह । न चेति । तदभावादिति। प्रमाणान्तराभावादित्यर्थः । ननु महकारिणां योगपद्यमेव कथं न भवतीत्यत आह । अनियतेति। ननु ध्वसम्य प्रतियोगिभिन्न कारणं नास्ति तथा च स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगिले क्षणिकत्वे मिद्धे पुचात् पुनोत्पत्तिसिद्धावादेव सहकारिणां स्थितियोगपद्यनियमः सेत्स्यतीत्याह । नापीति । तस्थापौति । विनाशस्था हेतुकत्वम्येत्यर्थः । ननु विनाशो भावानां ध्रुवभावी तथा च कुतो हेत्वन्तरापेक्षत्यत आह । ध्रुवमा वित्व इति । उभयसहितं वेति दूपयति । नापौति ॥ (१) नदेव स्पश्यति-पा० ३ ० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy