SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अात्मतत्वविवेक मटोक भगौ ० दौ । अनभ्युपगमादिति । मम्बन्धान्तरे मम्बन्धम्य स्वाभावतादाम्यानन्यपगमादित्यर्थः । भदेन तयोरनुभवाच्च ति भावः । मत्काति। करणा करणयोरिव कालभदेनकत्र तत्मत्त्वे ऽप्यन्यदाभावातियो गित्व न विरुद्ध कालभ देऽपि तदाविरोध: म्याद्यदि नामावो विद्यते मते इत्यादि मयान्यपगम्येनेत्यर्थः । प्रागिति । भागभावयोरेककात्तिालं नापगम्यत भवेत्यत्यन्नाभावप्रतियोगिनोस्तद्विरुटुं वाच्यम् तन्म देशभदनेवाविरुद्धमित्यर्थः । प्रागिन्यवाभाव इति योन्य । म होति । म विरोधः चणिकत्वे हि बमल नां स्वरूपयोग्यस्य महकारिस्थितियोगपद्यनियमः सहकार्यनियमः(१: । स्वरूपायोग्यम्यैवै कत्र महका रिसम्बन्धासम्बन्ध पविरुद्धधर्मममर्गः स्यात् तदेव त्वमिद्धमित्यर्थः । परस्पराश्रयत्वं विवृणोति । नियममिद्धाविति । तथोत्पादरूपस्थितियोमपद्यनियमसिद्धावित्यर्थः। ननु मामामामीलक्षणाविरुद्धधर्ममसात् क्षणभङ्गमिद्धौ सम्बन्धिनः स्थितियोगपद्यनियमः स्थादित्यत आह । न चेति । तयोर विरोधम्य माधितवादित्यर्थः । तथाप्य कत्र मम्वन्धामम्बन्धी कुतस्यावित्यत आह । अनियतेति । अहेतुकत्वादिति । प्रतियोगिभिन्न हेत्वन पेक्षत्वादित्यर्थः । अथोदिति । उत्पत्त्यनन्तरं कारण विलम्बाना विलम्ब म्यात् म च नान्ये वेत्युत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंमप्रतियो गित्वे भावानां भिद्ध स्थितियोगपनियसोऽपि मिळू इत्यर्थः । ध्रुवभावित्वाच्च यथा न नाशम्याहेतुकत्व मिद्धिस्तथोपरि ष्टावक्ष्यामह ११ महकार्यसम्बन्धः- पा० २ प० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy