SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके योगित्वमिति परत्र सर्वचानुषज्यते । तदा स्वकाले तत्र स्वदेशे । उभयेति । स्वाकाल एव स्वदेश इति । तथैव स्वकाले स्वदेशे खावच्छेदकावच्छेदेनेति ॥ न प्रथमः श्रनभ्युपगमात् । न द्वितीयः सत्कार्यप्रतिषेधात् । न तृतीयः प्राक्प्रध्वंसाभावयोर्भावसमानकालत्वानभ्युपगमात् । न चतुर्थः स हि न तावत स्थितियैौगपद्यनियमेन सम्बन्धिनोस्तदसिद्धेः इत एव तत्सिङ्घावितरेतराश्रयत्वं नियमसियौ हि विरोधसिद्धिः तत्सिद्धौ च भेदे सति नियमसिद्धिरिति । । न चान्यतस्तत्सिद्धिस्तदभावात् अनियतोपसर्पणापसर्पणकार णप्रयुक्तत्वाच्च सम्बन्धासम्बन्धयोः नापि विनाशस्य अहेतुकत्वात् श्रयं विरोधोऽर्थात् सिद्ध्यति तस्याप्यसिद्धेः ध्रुव भावित्वे तु वक्ष्यामः । नापि पञ्चमः न हि तदेव तचैव स एव सहकार्यस्ति नास्ति चेति अभ्युपगच्छामः । शङ्क० टौ० ० । अनभ्युपगमादिति । सम्बन्ध्यन्तरमेव मम्बन्ध्यन्तरस्याभाव इति नाभ्युपगम्यते श्रधिकरणस्वभावश्चाभावी न भवतीति निषेयत एवेति भावः । सत्कार्येति । श्रभावप्रतियोगित्वं भावस्य नास्तीत्यभ्युपगमे तव सांख्यमत प्रवेशेऽप्यपसिद्धान्तः चणिकत्वसाधनविरोधोनुभवविरोधश्चेत्यर्थः । प्रागिति । प्रागभाव J (१) प्रतिक्षेपात् -- पा० २ ५० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy