SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणामड़वादः । १५८ महितमिति। येनावच्छेदेन प्रतियोगं तेनैवावच्छेदेन तत्रैव तदभावो न सम्भवतीत्याह । तथैवेति ॥ भगौ० टी० । नन्वेकत्र करणाकरणे महकारिसमवधाना ममवधानाभ्यामुपपाद्यतयोरेवैकत्र विरोधादममर्ग इत्याहे । अस्विति । तथाहौति । एकस्य मम्बन्धिनः स्वकीयाभावतादात्म्य सम्बन्ध्यन्तरे विरूयते एकत्र सम्बन्धामम्बन्धयोः मत्त्वाभ्युपगमे मम्बन्धस्य स्वाभावतादात्म्यमेवाभ्युपेतं म्यात् । तथा च भावम्य स्वाभावप्रतिक्षेपस्वभावत्वं विरुद्धमित्यर्थः । प्रभावे ति। यत्र मम्बन्धिनि बीजादो महकारिणामभावप्रतियोगित्वं तत्रैव तदप्रतियोगिलं विरोधित्वमित्यर्थः। मामान्यतो विरोधं विशेषतो विकल्पयति । तदैवेति । महितमित्यत्र सर्वत्राभावप्रतियोगित्वमित्यनुषज्यते । भावकाल एवाभावप्रतियोगित्वं वेत्यर्थः । तथैवेति । येनैव प्रकारेण सम्बन्धस्य यत्राभावस्तेनैवेति महितं वेत्यर्थः ॥ रघु० टौ. । वारिबोजादौनां सम्बन्धः संयोगोभ्युपेयते म च मम्वन्धिम्वरूपः । निरन्तरोत्पन्नक्षणिकाभ्यां नाभ्यामेव मिथः मयुक्तप्रत्ययादिमम्भवेऽतिरिने मानाभावात् । अनावोऽपि नाधिकरणस्वरूप एव एकत्र च सम्बन्धतदभावोपगमे बन्धात्मकस्टा तन्ट मम्बन्धाभावात्मकत्वं स्यात् न त स्वं स्वयाभानो भवित महोत्याहे । सम्बन्धिन इति । मम्बन्ध्यन्तरे कदाचिदम नमः । मायति । नाभावो विद्यते मत इति न्यायादिति भावः । अभावपति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy