SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्वविवेके सटीक भगौ० टी० । परस्परेति । अन्योन्यविरहात्मकत्वमित्यर्थः । नित्यत्वेति । यद्यप्यनित्यत्वं ध्वंसावच्छिन्ना सत्ता मा च न नित्यत्वामावरूपा तथापि विशेषणयोरवच्छेदानवच्छेदरूपयोस्तथात्वादृष्टान्तवा विरोधः । तदापादकत्वं परस्पराभावव्याप्यतया तदाक्षेपकत्वमित्यर्थः । शौतेति । यथा शौतत्वोधण्याभ्यां स्वाश्रये मिथोधिकरणान्यो न्याभावाक्षेपकत्वमित्यर्थः । तद्वत्ता एकधर्मिवृत्तावपि मिथोन्योन्याभाववत्तेत्यर्थः। दण्डित्वेति । यथा दण्डित्वकुण्डलिवयोरेकवृत्तावपि दण्डित्वेन कुण्डलित्वं तद च न दण्डित्वमित्यर्थः । रघु० टौ । म विरोधः । दह नित्यत्वा नित्यत्वे क्षमाप्रतियोगित्वप्रतियोगित्वे तस्य परस्परविरहस्यापादकत्वं तयाप्यतया । तहत्ता परस्परभेदवत्ता। प्रभावत्वेन भेदस्याप्यभावपदस्मारितत्वेन तदा परामर्शसम्भवात् । तदत्ता परस्परं परस्परात्यन्ताभाववत्ता दण्डित्वेन कुण्डलित्वं कुण्डलिवेन दण्डित्वमित्यन्ये ॥ . न प्रथमः निर्विशेषणस्यासिद्धत्वात्() यावत् सत्त्वं किञ्चित् करणात् सविशेषणस्य तु विरोधसिद्धावप्यध्यासानुपपत्तेः। यदा यदकरणं हि तदा तत्करणस्याभावो न त्वन्यदा तत्करणस्य न चैतयो(२) रेकर्मिसमावेशमातिष्ठामहे॥ (१) सिद्धेः-पा० १६० । (२) न चानयोः-पा० २ पु. । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy