SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभवादः। शावाविलोपप्रमङ्गश्चेति चेत् सत्यम् स्वकारणसामर्थ्यातिशयासादितस्वभावविशेष एवोत्पद्यमानः क्षणिको ऽभावस्तत्तत्कार्यं कुर्वाण: कुर्वप इत्यभिधीयते क्षणिकत्वं च भावानां करणाकरणत्वलक्षणविरुद्धधर्माध्यामा लौकिकस्तु व्यवहारोऽनादिविकल्पवासनावशात् कल्पितैरेवानुगतरूपैः कार्यकारणभावस्थापि(१) कल्पनादिति चेत् मेवम् तादृगविरुद्धधर्माध्यामम्य निरसनीयत्वात् श्रपाकरणीयत्वाचं विधिरूपतया प्रतिभाममानेषु मामान्यादिषु बाधकानामिति । इयं सहकारिणां लाभे करणमलाभे चाकरणमिति व्यवस्था ॥ स खन्नु धर्मयोः परस्पराभावरूपत्वं वा स्यान्नित्यत्वानित्यत्ववत् धर्मिणि तदापादकत्वं वा शीतोष्णत्ववत् तहत्ता बा दण्डित्वकुण्डलित्ववत् ॥ शङ्क० टी० । स खल्विति। धर्मयोः करणाकरणयोः परस्परविरहरूपत्वमित्यर्थः । नित्यत्वा नित्यत्ववदिति। यद्यपि ध्वंमावच्छिन्नसत्त्वमनित्यत्वम् न तु नित्यत्वाभाव एव तथापि नञर्थसम्बन्धा. सम्बन्धमात्र विवक्षयवतद्रष्टव्यम् तदापादकत्वमिति परस्परविरहापादकत्वं तच्च परस्परविर हव्याप्यतथा निर्वइति यथा गैत्यं जले श्रोधण्याभावमाक्षिपति औषण्यं च तेजमि शैत्याभावमित्यर्थः । तदत्तावेति । धर्मयोः परस्परभेदमा वा विरोध इत्यर्थः ॥ (१) कार्यकारगारू मयापि ---पा० १ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy