SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५ ॥ बाम- | खमितं तत्पुनः सञ्जीकर्तुमयुक्तमेव. तथात्यंगा हीनांगा कृशोदरी वृद्धोदरी कृशहृदया प्रबोधः नेत्रादिहीना ऊर्ध्वग तिर्यग्दृक् अधोमुखी रोऽमुखी च प्रतिमा इटशांतभावानु त्पादकत्वेन नृपादिनयस्वामिनाशार्थनाशशोकसंतापायशुभार्थसूचकत्वेन च सतामपू ज्या नक्ता, यथोचितांगधारिका शांतदृष्टिर्जिनप्रतिमा तु सन्नावोत्पादकत्वेन शांति. सौनाग्यवृष्ट्यादिशुधार्थप्रदायकत्वेन च सदैव पूजनीया कथिता. अथ गृहस्थानां स्वगृहेषु यादृशी प्रतिमा पूजयितुमर्हा नवति तस्वरूपं दर्यते. गृहम्थेन किल प्रा ग्दर्शितदोषवियुक्ता एकांगुलाोकादशांगुलपर्यंतोन्मानधारिका परिकरसंयुक्ता स्वर्ण रूप्यरत्नपित्तलादिमयी सर्वांगसुंदरा जिनप्रतिमा स्वगृहे संसेव्या. परिकरेणोक्तमानेन च वर्जिता तथा पाषाणलेपदंतकाटलोहमयी चित्रनिखिता च जिनप्रतिमा स्वगृहे नैव पूजनीया. तयुक्तं-समयावलिसुत्ताने । लेवोवलकदंतलोहाणं ।। परिवारमाण। रहियं ! घरंमि न हु पूयए विवति ।। १ ।। तथा गृहप्रतिमानां पुरतो वलिविस्तारो न For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy