SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७॥ आत्म- | स्तुकादिग्रंथोक्तप्रमाणसमन्वितं नयनश्रवणस्कंधकरांगुब्यादिसर्वावयवेष्वदूषितं समच. प्रबोधः तुरस्रसंस्थानसंस्थितं पर्यकासनेन कायोत्सर्गेण वा विराजितं सर्वांगसुंदरं विधिना चैः त्यादौ प्रतिष्टितं श्रीजिनविवं पूज्यमानं सत् सर्वजव्यानां समीहितार्थसंपादकं नवति. उक्तलदाणविहीनं तु तदशुनार्थसूचकत्वेन अपूज्यमेव बोध्यं. तया ययोक्तलदाणो पेतमपि विवं यदि कथंचिर्पशतादर्वाक स्वावयवेषु दूषितं स्यात्तर्हि तदपि अपूज्यं. यदि तु उत्तमपुरुर्विधिना चैत्यादी स्थापितं वि वर्षशताव विकलांगं स्यात्तदात त्पूजनेऽपि न दोषः, यमुक्तं-वरिससयान नहूँ । जं विंचं नत्तमेहिं संठवियं ।। वियलंगुवि पुश्का । तं विवं निष्फलं न जनत्ति ॥ १॥ ____अत्र पुरनयं विशेषः, मुखनयननऋग्रीवाकटिप्रभृतिप्रदेशेषु जनं मूलनायकवि सर्वथैव पूजयितुमयोग्यं, आधारपरिकरलांउनादिप्रदेशेषु तु खंडितमपि तत्पूजनीयं, तथा धातुलेपादिविं विकलांगं सत् पुनरपि सज्जीत्रियते, काष्टरत्नपाषाणमयं तु य For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy