SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४॥ यात्म- कर्त्तव्यः, किंतु नावतो नित्यं स्नपनं त्रिसंध्यमर्चनं च विधेयमिति. एकादशांगुले. प्रबोधः न्योऽधिकप्रमाणा जिनमूर्तिस्तु प्रासादे पूजनीया, न तु स्वगृहे, तथा एकादशांगुने. ज्यो हीनप्रमाणा मूर्तिर्मूलनायकतया प्रासादे न स्थापनीया, इति विवेकः । तथा विधिना जिनविस्य कर्तृणां कारयितृणां च नराणां सर्वदा समृधिवृधिनवति, दारियं दा ग्यं कुशरीरं कुगतिः कुमतिरपमानता रोगः शोकश्चेत्यादयो दोषास्तु कदापि न जवंती त्यादि. अत्र हि जिनविचैत्यविचारे बहुतरं वक्तव्यमस्ति, तत्सर्व महाग्रं थादवगंतव्यमित्युक्ता पंचविधचैत्यवक्तव्यता. अय तदिनयस्वरूपं प्रतिपाद्यते. दित्रिपं. चाष्टादिभेदैः । प्रोक्ता नक्तिरनेकधा ॥ द्विविधा ऽव्यभावान्यां । त्रिविधांगादिनेदतः ॥ १ ॥ व्याख्या-श्ह विनयो नक्तिबहुमानादिलदाणः पारदर्शितस्तन्मध्ये भक्तिाई त्रि. पंचाष्टादिजेदैरनेकधास्ति, तत्र विविधा तु व्यन्नावनेदता बोध्या, विविधा पुनरंगाग्रनावभेदतः, तत्रांगपूजा जलविलोपनपुष्पाभरणादिन्निर्नवति, तथाहि-ःप्राप्तं सम्य. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy