SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५६॥ आत्म- | यमलगिरिषु च यानि चैत्यानि तानि नचत्वेन चत्वारिंशदधिकचतुर्दशशतधनुःप्रमाप्रधः | | पानि, दैर्येण च एकागव्यूतमानानि, विष्कंभतस्तु अर्धगव्यूतप्रमितानि ; तथा राज धानीषु व्यंतरनगरेषु ज्योतिष्कविमानेषु च स्थितानां चैत्यानां नवयोजनानि नचत्वं, सार्धदादशयोजनानि दीर्घत्वं, सपादपट्योजनानि पृथुलत्वमस्ती यादि सर्व सुधीनिविनाव्यं. श्ह च नंदीश्वररुचककुंमलहीपत्रयस्थायिनां षष्टि (६०) चैत्यानां प्रत्येकं चत्वारि चत्वारि हाराणि संति. एतव्यतिरिक्तानां तु सर्वेषामपि शाश्वतजिनचैत्यानां त्रीणि त्रीण्येव द्वाराणि बोध्यानि. किं च शाश्वत जिनविंधानि सर्वाण्यपि ऋषगानन ? चंद्रानन २ वारिषेण ३ वर्डमाने । त्येतनामचतुष्टयेनैव नणितव्यानि, तथैवागमे प्रतिपादितत्वादिति प्रोक्ता शाश्वतजिनचैत्यसंबंधिवक्तव्यता. अथ नक्तिकृताधशाश्वतचैत्यानां गुणदोषादि व्यावयेते. तत्र तावनाल १ नासा २ वदन ३ ग्रीवा । हृदय ५ नाजि ६ गुह्य 9 सक्थि जानु ए पिंडिका १० चरणादि ११ केषु स्थानेषु वा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy