SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- नेन तव कीदृशी आशा ? अथवा चिंतामणिरिति ते नाम मृषा नास्ति, किंतु सत्यप्रबोधः मेव, यतस्त्वत्प्राप्तित एव मे मनसि चिंता न स्फुटति. किंच योऽहं ब्वातर्विनादा णमपि स्थातुं न शक्नोमि सोऽहं त्वदर्थ क्रियमाणेनोपवासत्रिकेण तु मरणमेव प्राप्नु ॥१६॥ यां, तत एवं मन्येऽनेन वणिजा मम मारणहेतोस्त्वं वर्णितोऽसि. तस्मात्त्वं तत्र गढ़ यत्र पुनर्मे दृष्टिगोचरो न भवेरित्युक्त्वा तेन स मणिदूरे प्रोत्सारितः, तदानंदितोजयदेवः सद्यः प्रणतिपूर्वकं चिंतामणिं गृहीत्वा संपूर्णमनोरथः सन निजनगरानिमुखं चचाल. मार्गे च महापुरेनगरे मणिप्रजावादुल्लसितविनवसंचारः स कुमारः सुबुद्धिश्रेष्टिनः पुत्री रत्नवतीनाम्नी परिणीय बहुपरिकरसंयुक्तो हस्तिनापुरं संप्राप्तः, स्वमा तापित्रोश्चरणेषु प्रणतश्च. तदा तादृशसमृधियुक्तं तं विलोक्यानंदितौ मातापितरौ तस्य बहुप्रशंसांचातुः, | स्वजजाः सन्मानं विदधुः, शेषजनाश्च स्तवनां चक्रुः, स्वयं च यावज्जीव सुखीजातः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy