SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | हस्य जयदेवः प्रोचे अहो एवं न चिंत्यते, किंतूपवासत्रिकं कृत्वा संध्यायामेनं मणिं बोध शुधजलेन स्नपयित्वा शुधनमावुच्चैः प्रदेशे स्थापयित्वा चंदनकर्पूरकुसुमादिभिः पूज यित्वा नत्वा च पश्चादस्य पुरो यदिष्टं चिंत्यते तत्सर्वमपि प्रातलन्यते इति श्रुत्वास ॥५२पशुपालः स्वकीयगलिकावर्ग वातयित्वा प्रामाभिमुखं चलितः, ततो निश्चितं हीन पुण्यस्यास्य हस्ते श्दं मणिरत्नं न स्थास्यतीति विचिंत्य जयदेवोऽपि तस्य पृष्टिं न तत्याज. अय पशुपालो मार्गे गबन प्राह हे मणे अधुना मा छागिका विक्रीय घ. नसारादिकमानीय तव पूजां करिष्यामि, त्वयापि मचिंतितार्थपूर्ती उद्यमः कार्यः, पुनश्च हे मणे अद्यापि ग्रामो दुरेऽस्ति अतो मार्गे कांचित्कयां कथय ? त्वं चेन्न जा. नासि तर्हि अहं कथयामि त्वं शृणु ? एकस्मिन्नगरे एकहस्तप्रमाणं देवगृहं, तत्र च. तु जो देवोऽस्ति, श्वं पुनः पुनरुक्तोऽपि स मणिर्यावन्न जजल्प तावत्स मूर्यो रुष्टः सन्मणिमुवाच अरे त्वं यदि हुंकृतिमात्रमपि मे न ददासि तर्हि वांरितार्थसंपाद For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy